Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dyut U1dyutsIU11,2,3,4,5сиять
Imperfect Tense
P.A.
sg.du.pl.
1

adyotam

adyotāva

adyotāma

2

adyotas

adyotatam

adyotata

3

adyotat

adyotatām

adyotan

sg.du.pl.
1

adyote

adyotāvahi

adyotāmahi

2

adyotathās

adyotethām

adyotadhvam

3

adyotata

adyotetām

adyotanta

Passive Imperfect Tense
A.
sg.du.pl.
1

adyutye

adyutyāvahi

adyutyāmahi

2

adyutyathās

adyutyethām

adyutyadhvam

3

adyutyata

adyutyetām

adyutyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

adudyutiṣam

adudyutsam

adudyotiṣam

adudyotsam

adudyutiṣāva

adudyutsāva

adudyotiṣāva

adudyotsāva

adudyutiṣāma

adudyutsāma

adudyotiṣāma

adudyotsāma

2

adudyutiṣas

adudyutsas

adudyotiṣas

adudyotsas

adudyutiṣatam

adudyutsatam

adudyotiṣatam

adudyotsatam

adudyutiṣata

adudyutsata

adudyotiṣata

adudyotsata

3

adudyutiṣat

adudyutsat

adudyotiṣat

adudyotsat

adudyutiṣatām

adudyutsatām

adudyotiṣatām

adudyotsatām

adudyutiṣan

adudyutsan

adudyotiṣānta

adudyotsānta

sg.du.pl.
1

adudyutiṣe

adudyutse

adudyotiṣe

adudyotse

adudyutiṣāvahi

adudyutsāvahi

adudyotiṣāvahi

adudyotsāvahi

adudyutiṣāmahi

adudyutsāmahi

adudyotiṣāmahi

adudyotsāmahi

2

adudyutiṣathās

adudyutsathās

adudyotiṣathās

adudyotsathās

adudyutiṣethām

adudyutsethām

adudyotiṣāthām

adudyotsāthām

adudyutiṣadhvam

adudyutsadhvam

adudyotiṣadhvam

adudyotsadhvam

3

adudyutiṣata

adudyutsata

adudyotiṣata

adudyotsata

adudyutiṣetām

adudyutsetām

adudyotiṣātām

adudyotsātām

adudyutiṣanta

adudyutsanta

adudyotiṣāta

adudyotsāta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

adudyutiṣye

adudyutsye

adudyotiṣye

adudyotsye

adudyutiṣyāvahi

adudyutsyāvahi

adudyotiṣyāvahi

adudyotsyāvahi

adudyutiṣyāmahi

adudyutsyāmahi

adudyotiṣyāmahi

adudyotsyāmahi

2

adudyutiṣyathās

adudyutsyathās

adudyotiṣyathās

adudyotsyathās

adudyutiṣyethām

adudyutsyethām

adudyotiṣyāthām

adudyotsyāthām

adudyutiṣyadhvam

adudyutsyadhvam

adudyotiṣyadhvam

adudyotsyadhvam

3

adudyutiṣyata

adudyutsyata

adudyotiṣyata

adudyotsyata

adudyutiṣyetām

adudyutsyetām

adudyotiṣyātām

adudyotsyātām

adudyutiṣyanta

adudyutsyanta

adudyotiṣyāta

adudyotsyāta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

adyotayam

adyotayāva

adyotayāma

2

adyotayas

adyotayatam

adyotayata

3

adyotayat

adyotayatām

adyotayan

sg.du.pl.
1

adyotaye

adyotayāvahi

adyotayāmahi

2

adyotayathās

adyotayethām

adyotayadhvam

3

adyotayata

adyotayetām

adyotayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

adyotayye

adyotayyāvahi

adyotayyāmahi

2

adyotayyathās

adyotayyethām

adyotayyadhvam

3

adyotayyata

adyotayyetām

adyotayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

adodyotaysam

adodyotaysāva

adodyotaysāma

2

adodyotaysas

adodyotaysatam

adodyotaysata

3

adodyotaysat

adodyotaysatām

adodyotaysan

sg.du.pl.
1

adodyotayse

adodyotaysāvahi

adodyotaysāmahi

2

adodyotaysathās

adodyotaysethām

adodyotaysadhvam

3

adodyotaysata

adodyotaysetām

adodyotaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

adodyotaysye

adodyotaysyāvahi

adodyotaysyāmahi

2

adodyotaysyathās

adodyotaysyethām

adodyotaysyadhvam

3

adodyotaysyata

adodyotaysyetām

adodyotaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

adavidyotayam

adedyotayam

adavidyotayāva

adedyotayāva

adavidyotayāma

adedyotayāma

2

adavidyotayas

adedyotayas

adavidyotayatam

adedyotayatam

adavidyotayata

adedyotayata

3

adavidyotayat

adedyotayat

adavidyotayatām

adedyotayatām

adavidyotayan

adedyotayānta

sg.du.pl.
1

adavidyotaye

adedyotaye

adavidyotayāvahi

adedyotayāvahi

adavidyotayāmahi

adedyotayāmahi

2

adavidyotayathās

adedyotayathās

adavidyotayethām

adedyotayāthām

adavidyotayadhvam

adedyotayadhvam

3

adavidyotayata

adedyotayata

adavidyotayetām

adedyotayātām

adavidyotayanta

adedyotayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

adavidyotayye

adedyotayye

adavidyotayyāvahi

adedyotayyāvahi

adavidyotayyāmahi

adedyotayyāmahi

2

adavidyotayyathās

adedyotayyathās

adavidyotayyethām

adedyotayyāthām

adavidyotayyadhvam

adedyotayyadhvam

3

adavidyotayyata

adedyotayyata

adavidyotayyetām

adedyotayyātām

adavidyotayyanta

adedyotayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

adavidyotam

adedyotam

adavidyotāva

adedyotāva

adavidyotāma

adedyotāma

2

adavidyotas

adedyotas

adavidyotatam

adedyotatam

adavidyotata

adedyotata

3

adavidyotat

adedyotat

adavidyotatām

adedyotatām

adavidyotan

adedyotānta

sg.du.pl.
1

adavidyote

adedyote

adavidyotāvahi

adedyotāvahi

adavidyotāmahi

adedyotāmahi

2

adavidyotathās

adedyotathās

adavidyotethām

adedyotāthām

adavidyotadhvam

adedyotadhvam

3

adavidyotata

adedyotata

adavidyotetām

adedyotātām

adavidyotanta

adedyotāta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

adavidyutye

adedyutye

adavidyutyāvahi

adedyutyāvahi

adavidyutyāmahi

adedyutyāmahi

2

adavidyutyathās

adedyutyathās

adavidyutyethām

adedyutyāthām

adavidyutyadhvam

adedyutyadhvam

3

adavidyutyata

adedyutyata

adavidyutyetām

adedyutyātām

adavidyutyanta

adedyutyāta