Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dhukṣ U1dhukṣsIIIU13,5зажигать
Conditional Mood
P.A.
sg.du.pl.
1

adhukṣiṣyam

adhukṣyam

adhukṣiṣyāva

adhukṣyāva

adhukṣiṣyāma

adhukṣyāma

2

adhukṣiṣyas

adhukṣyas

adhukṣiṣyatam

adhukṣyatam

adhukṣiṣyata

adhukṣyata

3

adhukṣiṣyat

adhukṣyat

adhukṣiṣyatām

adhukṣyatām

adhukṣiṣyānta

adhukṣyānta

sg.du.pl.
1

adhukṣiṣye

adhukṣye

adhukṣiṣyāvahi

adhukṣyāvahi

adhukṣiṣyāmahi

adhukṣyāmahi

2

adhukṣiṣyathās

adhukṣyathās

adhukṣiṣyāthām

adhukṣyāthām

adhukṣiṣyadhvam

adhukṣyadhvam

3

adhukṣiṣyata

adhukṣyata

adhukṣiṣyātām

adhukṣyātām

adhukṣiṣyāta

adhukṣyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

adudhukṣikṣyam

adudhuksyam

adudhukṣikṣyāva

adudhuksyāva

adudhukṣikṣyāma

adudhuksyāma

2

adudhukṣikṣyas

adudhuksyas

adudhukṣikṣyatam

adudhuksyatam

adudhukṣikṣyata

adudhuksyata

3

adudhukṣikṣyat

adudhuksyat

adudhukṣikṣyatām

adudhuksyatām

adudhukṣikṣyānta

adudhuksyānta

sg.du.pl.
1

adudhukṣikṣye

adudhuksye

adudhukṣikṣyāvahi

adudhuksyāvahi

adudhukṣikṣyāmahi

adudhuksyāmahi

2

adudhukṣikṣyathās

adudhuksyathās

adudhukṣikṣyāthām

adudhuksyāthām

adudhukṣikṣyadhvam

adudhuksyadhvam

3

adudhukṣikṣyata

adudhuksyata

adudhukṣikṣyātām

adudhuksyātām

adudhukṣikṣyāta

adudhuksyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

adhukṣaysyam

adhukṣaysyāva

adhukṣaysyāma

2

adhukṣaysyas

adhukṣaysyatam

adhukṣaysyata

3

adhukṣaysyat

adhukṣaysyatām

adhukṣaysyānta

sg.du.pl.
1

adhukṣaysye

adhukṣaysyāvahi

adhukṣaysyāmahi

2

adhukṣaysyathās

adhukṣaysyāthām

adhukṣaysyadhvam

3

adhukṣaysyata

adhukṣaysyātām

adhukṣaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

adudhukṣaytsyam

adudhukṣaytsyāva

adudhukṣaytsyāma

2

adudhukṣaytsyas

adudhukṣaytsyatam

adudhukṣaytsyata

3

adudhukṣaytsyat

adudhukṣaytsyatām

adudhukṣaytsyānta

sg.du.pl.
1

adudhukṣaytsye

adudhukṣaytsyāvahi

adudhukṣaytsyāmahi

2

adudhukṣaytsyathās

adudhukṣaytsyāthām

adudhukṣaytsyadhvam

3

adudhukṣaytsyata

adudhukṣaytsyātām

adudhukṣaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

adodhukṣaysyam

adodhukṣaysyāva

adodhukṣaysyāma

2

adodhukṣaysyas

adodhukṣaysyatam

adodhukṣaysyata

3

adodhukṣaysyat

adodhukṣaysyatām

adodhukṣaysyānta

sg.du.pl.
1

adodhukṣaysye

adodhukṣaysyāvahi

adodhukṣaysyāmahi

2

adodhukṣaysyathās

adodhukṣaysyāthām

adodhukṣaysyadhvam

3

adodhukṣaysyata

adodhukṣaysyātām

adodhukṣaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

adodhukṣiṣyam

adodhukṣyam

adodhukṣiṣyāva

adodhukṣyāva

adodhukṣiṣyāma

adodhukṣyāma

2

adodhukṣiṣyas

adodhukṣyas

adodhukṣiṣyatam

adodhukṣyatam

adodhukṣiṣyata

adodhukṣyata

3

adodhukṣiṣyat

adodhukṣyat

adodhukṣiṣyatām

adodhukṣyatām

adodhukṣiṣyānta

adodhukṣyānta

sg.du.pl.
1

adodhukṣiṣye

adodhukṣye

adodhukṣiṣyāvahi

adodhukṣyāvahi

adodhukṣiṣyāmahi

adodhukṣyāmahi

2

adodhukṣiṣyathās

adodhukṣyathās

adodhukṣiṣyāthām

adodhukṣyāthām

adodhukṣiṣyadhvam

adodhukṣyadhvam

3

adodhukṣiṣyata

adodhukṣyata

adodhukṣiṣyātām

adodhukṣyātām

adodhukṣiṣyāta

adodhukṣyāta