Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nu 1
несам.: nū
U11 nu, nūv5IU1,2,63,4,5молить
Причастие настоящего времени
sg.
N

navan

nuvan

nuvan

navat

nuvat

nuvat

navamānas

nuvānas

nuvamānas

navamānam

nuvānam

nuvamānam

Acc

navantam

nuvantam

nuvantam

navat

nuvat

nuvat

navamānam

nuvānam

nuvamānam

I

navatā

nuvatā

nuvatā

navatā

nuvatā

nuvatā

navamānena

nuvānena

nuvamānena

D

navate

nuvate

nuvate

navate

nuvate

nuvate

navamānāya

nuvānāya

nuvamānāya

Abl

navatas

nuvatas

nuvatas

navatas

nuvatas

nuvatas

navamānāt

nuvānāt

nuvamānāt

G

navatas

nuvatas

nuvatas

navatas

nuvatas

nuvatas

navamānasya

nuvānasya

nuvamānasya

L

navati

nuvati

nuvati

navati

nuvati

nuvati

navamāne

nuvāne

nuvamāne

V

navan

nuvan

nuvan

navat

nuvat

nuvat

navamāna

nuvāna

nuvamāna

Дезидеративное Причастие настоящего времени
sg.
N

nunūṣan

nunūṣat

nunūṣamānas

nunūṣamānam

Acc

nunūṣantam

nunūṣat

nunūṣamānam

I

nunūṣatā

nunūṣatā

nunūṣamānena

D

nunūṣate

nunūṣate

nunūṣamānāya

Abl

nunūṣatas

nunūṣatas

nunūṣamānāt

G

nunūṣatas

nunūṣatas

nunūṣamānasya

L

nunūṣati

nunūṣati

nunūṣamāne

V

nunūṣan

nunūṣat

nunūṣamāna

Каузативное Причастие настоящего времени
sg.
N

nāvayan

nāvayat

nāvayamānas

nāvayamānam

Acc

nāvayantam

nāvayat

nāvayamānam

I

nāvayatā

nāvayatā

nāvayamānena

D

nāvayate

nāvayate

nāvayamānāya

Abl

nāvayatas

nāvayatas

nāvayamānāt

G

nāvayatas

nāvayatas

nāvayamānasya

L

nāvayati

nāvayati

nāvayamāne

V

nāvayan

nāvayat

nāvayamāna

Интенсивное Причастие настоящего времени
sg.
N

nonavan

nonvan

nonvan

nonavat

nonvat

nonvat

nonavamānas

nonvānas

nonvamānas

nonavamānam

nonvānam

nonvamānam

Acc

nonavantam

nonvantam

nonvantam

nonavat

nonvat

nonvat

nonavamānam

nonvānam

nonvamānam

I

nonavatā

nonvatā

nonvatā

nonavatā

nonvatā

nonvatā

nonavamānena

nonvānena

nonvamānena

D

nonavate

nonvate

nonvate

nonavate

nonvate

nonvate

nonavamānāya

nonvānāya

nonvamānāya

Abl

nonavatas

nonvatas

nonvatas

nonavatas

nonvatas

nonvatas

nonavamānāt

nonvānāt

nonvamānāt

G

nonavatas

nonvatas

nonvatas

nonavatas

nonvatas

nonvatas

nonavamānasya

nonvānasya

nonvamānasya

L

nonavati

nonvati

nonvati

nonavati

nonvati

nonvati

nonavamāne

nonvāne

nonvamāne

V

nonavan

nonvan

nonvan

nonavat

nonvat

nonvat

nonavamāna

nonvāna

nonvamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

nāunvaysan

nāunvaysat

nāunvaysamānas

nāunvaysamānam

Acc

nāunvaysantam

nāunvaysat

nāunvaysamānam

I

nāunvaysatā

nāunvaysatā

nāunvaysamānena

D

nāunvaysate

nāunvaysate

nāunvaysamānāya

Abl

nāunvaysatas

nāunvaysatas

nāunvaysamānāt

G

nāunvaysatas

nāunvaysatas

nāunvaysamānasya

L

nāunvaysati

nāunvaysati

nāunvaysamāne

V

nāunvaysan

nāunvaysat

nāunvaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

nonāvayan

nonāvayan

nonāvayan

nonāvayat

nonāvayat

nonāvayat

nonāvayamānas

nonāvayānas

nonāvayamānam

nonāvayānam

Acc

nonāvayantam

nonāvayantam

nonāvayantam

nonāvayat

nonāvayat

nonāvayat

nonāvayamānam

nonāvayānam

I

nonāvayatā

nonāvayatā

nonāvayatā

nonāvayatā

nonāvayatā

nonāvayatā

nonāvayamānena

nonāvayānena

D

nonāvayate

nonāvayate

nonāvayate

nonāvayate

nonāvayate

nonāvayate

nonāvayamānāya

nonāvayānāya

Abl

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayamānāt

nonāvayānāt

G

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayatas

nonāvayamānasya

nonāvayānasya

L

nonāvayati

nonāvayati

nonāvayati

nonāvayati

nonāvayati

nonāvayati

nonāvayamāne

nonāvayāne

V

nonāvayan

nonāvayan

nonāvayan

nonāvayat

nonāvayat

nonāvayat

nonāvayamāna

nonāvayāna