Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
puṭ U1puṭsIP65измерять
Conditional Mood
P.
sg.du.pl.
1

apoṭiṣyam

apoṭsyam

apoṭiṣyāva

apoṭsyāva

apoṭiṣyāma

apoṭsyāma

2

apoṭiṣyas

apoṭsyas

apoṭiṣyatam

apoṭsyatam

apoṭiṣyata

apoṭsyata

3

apoṭiṣyat

apoṭsyat

apoṭiṣyatām

apoṭsyatām

apoṭiṣyānta

apoṭsyānta

Desiderative Conditional Mood
P.
sg.du.pl.
1

apupuṭikṣyam

apupuṭtsyam

apupoṭikṣyam

apupoṭtsyam

apupuṭikṣyāva

apupuṭtsyāva

apupoṭikṣyāva

apupoṭtsyāva

apupuṭikṣyāma

apupuṭtsyāma

apupoṭikṣyāma

apupoṭtsyāma

2

apupuṭikṣyas

apupuṭtsyas

apupoṭikṣyas

apupoṭtsyas

apupuṭikṣyatam

apupuṭtsyatam

apupoṭikṣyatam

apupoṭtsyatam

apupuṭikṣyata

apupuṭtsyata

apupoṭikṣyata

apupoṭtsyata

3

apupuṭikṣyat

apupuṭtsyat

apupoṭikṣyat

apupoṭtsyat

apupuṭikṣyatām

apupuṭtsyatām

apupoṭikṣyatām

apupoṭtsyatām

apupuṭikṣyānta

apupuṭtsyānta

apupoṭikṣyānta

apupoṭtsyānta

Causative Conditional Mood
P.
sg.du.pl.
1

apuṭaysyam

apoṭaysyam

apuṭaysyāva

apoṭaysyāva

apuṭaysyāma

apoṭaysyāma

2

apuṭaysyas

apoṭaysyas

apuṭaysyatam

apoṭaysyatam

apuṭaysyata

apoṭaysyata

3

apuṭaysyat

apoṭaysyat

apuṭaysyatām

apoṭaysyatām

apuṭaysyānta

apoṭaysyānta

Causative-desiderative Conditional Mood
P.
sg.du.pl.
1

apupuṭaytsyam

apopoṭaytsyam

apupuṭaytsyāva

apopoṭaytsyāva

apupuṭaytsyāma

apopoṭaytsyāma

2

apupuṭaytsyas

apopoṭaytsyas

apupuṭaytsyatam

apopoṭaytsyatam

apupuṭaytsyata

apopoṭaytsyata

3

apupuṭaytsyat

apopoṭaytsyat

apupuṭaytsyatām

apopoṭaytsyatām

apupuṭaytsyānta

apopoṭaytsyānta

Causative-intensive Conditional Mood
P.
sg.du.pl.
1

apopuṭaysyam

apopoṭaysyam

apopuṭaysyāva

apopoṭaysyāva

apopuṭaysyāma

apopoṭaysyāma

2

apopuṭaysyas

apopoṭaysyas

apopuṭaysyatam

apopoṭaysyatam

apopuṭaysyata

apopoṭaysyata

3

apopuṭaysyat

apopoṭaysyat

apopuṭaysyatām

apopoṭaysyatām

apopuṭaysyānta

apopoṭaysyānta

Intensive Conditional Mood
P.
sg.du.pl.
1

apopoṭiṣyam

apopoṭsyam

apopoṭiṣyāva

apopoṭsyāva

apopoṭiṣyāma

apopoṭsyāma

2

apopoṭiṣyas

apopoṭsyas

apopoṭiṣyatam

apopoṭsyatam

apopoṭiṣyata

apopoṭsyata

3

apopoṭiṣyat

apopoṭsyat

apopoṭiṣyatām

apopoṭsyatām

apopoṭiṣyānta

apopoṭsyānta