Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhuj 1 U11 bhujaIP64сгибать
Причастие настоящего времени
sg.
N

bhujan

bhujat

Acc

bhujantam

bhujat

I

bhujatā

bhujatā

D

bhujate

bhujate

Abl

bhujatas

bhujatas

G

bhujatas

bhujatas

L

bhujati

bhujati

V

bhujan

bhujat

Дезидеративное Причастие настоящего времени
sg.
N

bubhukṣan

bubhukṣat

Acc

bubhukṣantam

bubhukṣat

I

bubhukṣatā

bubhukṣatā

D

bubhukṣate

bubhukṣate

Abl

bubhukṣatas

bubhukṣatas

G

bubhukṣatas

bubhukṣatas

L

bubhukṣati

bubhukṣati

V

bubhukṣan

bubhukṣat

Каузативное Причастие настоящего времени
sg.
N

bhojayan

bhojayat

Acc

bhojayantam

bhojayat

I

bhojayatā

bhojayatā

D

bhojayate

bhojayate

Abl

bhojayatas

bhojayatas

G

bhojayatas

bhojayatas

L

bhojayati

bhojayati

V

bhojayan

bhojayat

Интенсивное Причастие настоящего времени
sg.
N

bobhujan

bobhujat

Acc

bobhujantam

bobhujat

I

bobhujatā

bobhujatā

D

bobhujate

bobhujate

Abl

bobhujatas

bobhujatas

G

bobhujatas

bobhujatas

L

bobhujati

bobhujati

V

bobhujan

bobhujat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

bobhojaysan

bobhojaysat

Acc

bobhojaysantam

bobhojaysat

I

bobhojaysatā

bobhojaysatā

D

bobhojaysate

bobhojaysate

Abl

bobhojaysatas

bobhojaysatas

G

bobhojaysatas

bobhojaysatas

L

bobhojaysati

bobhojaysati

V

bobhojaysan

bobhojaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

bobhojayan

bobhojayat

Acc

bobhojayantam

bobhojayat

I

bobhojayatā

bobhojayatā

D

bobhojayate

bobhojayate

Abl

bobhojayatas

bobhojayatas

G

bobhojayatas

bobhojayatas

L

bobhojayati

bobhojayati

V

bobhojayan

bobhojayat