Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mud U1mudsIU11,3веселиться
Conditional Mood
P.A.
sg.du.pl.
1

amodiṣyam

amotsyam

amodiṣyāva

amotsyāva

amodiṣyāma

amotsyāma

2

amodiṣyas

amotsyas

amodiṣyatam

amotsyatam

amodiṣyata

amotsyata

3

amodiṣyat

amotsyat

amodiṣyatām

amotsyatām

amodiṣyānta

amotsyānta

sg.du.pl.
1

amodiṣye

amotsye

amodiṣyāvahi

amotsyāvahi

amodiṣyāmahi

amotsyāmahi

2

amodiṣyathās

amotsyathās

amodiṣyāthām

amotsyāthām

amodiṣyadhvam

amotsyadhvam

3

amodiṣyata

amotsyata

amodiṣyātām

amotsyātām

amodiṣyāta

amotsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

amumudikṣyam

amumuttsyam

amumodikṣyam

amumottsyam

amumudikṣyāva

amumuttsyāva

amumodikṣyāva

amumottsyāva

amumudikṣyāma

amumuttsyāma

amumodikṣyāma

amumottsyāma

2

amumudikṣyas

amumuttsyas

amumodikṣyas

amumottsyas

amumudikṣyatam

amumuttsyatam

amumodikṣyatam

amumottsyatam

amumudikṣyata

amumuttsyata

amumodikṣyata

amumottsyata

3

amumudikṣyat

amumuttsyat

amumodikṣyat

amumottsyat

amumudikṣyatām

amumuttsyatām

amumodikṣyatām

amumottsyatām

amumudikṣyānta

amumuttsyānta

amumodikṣyānta

amumottsyānta

sg.du.pl.
1

amumudikṣye

amumuttsye

amumodikṣye

amumottsye

amumudikṣyāvahi

amumuttsyāvahi

amumodikṣyāvahi

amumottsyāvahi

amumudikṣyāmahi

amumuttsyāmahi

amumodikṣyāmahi

amumottsyāmahi

2

amumudikṣyathās

amumuttsyathās

amumodikṣyathās

amumottsyathās

amumudikṣyāthām

amumuttsyāthām

amumodikṣyāthām

amumottsyāthām

amumudikṣyadhvam

amumuttsyadhvam

amumodikṣyadhvam

amumottsyadhvam

3

amumudikṣyata

amumuttsyata

amumodikṣyata

amumottsyata

amumudikṣyātām

amumuttsyātām

amumodikṣyātām

amumottsyātām

amumudikṣyāta

amumuttsyāta

amumodikṣyāta

amumottsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

amodaysyam

amodaysyāva

amodaysyāma

2

amodaysyas

amodaysyatam

amodaysyata

3

amodaysyat

amodaysyatām

amodaysyānta

sg.du.pl.
1

amodaysye

amodaysyāvahi

amodaysyāmahi

2

amodaysyathās

amodaysyāthām

amodaysyadhvam

3

amodaysyata

amodaysyātām

amodaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

amomodaytsyam

amomodaytsyāva

amomodaytsyāma

2

amomodaytsyas

amomodaytsyatam

amomodaytsyata

3

amomodaytsyat

amomodaytsyatām

amomodaytsyānta

sg.du.pl.
1

amomodaytsye

amomodaytsyāvahi

amomodaytsyāmahi

2

amomodaytsyathās

amomodaytsyāthām

amomodaytsyadhvam

3

amomodaytsyata

amomodaytsyātām

amomodaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

amomodaysyam

amomodaysyāva

amomodaysyāma

2

amomodaysyas

amomodaysyatam

amomodaysyata

3

amomodaysyat

amomodaysyatām

amomodaysyānta

sg.du.pl.
1

amomodaysye

amomodaysyāvahi

amomodaysyāmahi

2

amomodaysyathās

amomodaysyāthām

amomodaysyadhvam

3

amomodaysyata

amomodaysyātām

amomodaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

amomodiṣyam

amomotsyam

amomodiṣyāva

amomotsyāva

amomodiṣyāma

amomotsyāma

2

amomodiṣyas

amomotsyas

amomodiṣyatam

amomotsyatam

amomodiṣyata

amomotsyata

3

amomodiṣyat

amomotsyat

amomodiṣyatām

amomotsyatām

amomodiṣyānta

amomotsyānta

sg.du.pl.
1

amomodiṣye

amomotsye

amomodiṣyāvahi

amomotsyāvahi

amomodiṣyāmahi

amomotsyāmahi

2

amomodiṣyathās

amomotsyathās

amomodiṣyāthām

amomotsyāthām

amomodiṣyadhvam

amomotsyadhvam

3

amomodiṣyata

amomotsyata

amomodiṣyātām

amomotsyātām

amomodiṣyāta

amomotsyāta