Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ru 2 U12 ruv5IĀ1,25ломать
Aorist
A.
sg.du.pl.
1

aravī

arāvī

aravīvahi

arāvīvahi

aravīmahi

arāvīmahi

2

aravīthās

arāvīthās

aroyāthām

arāuyāthām

aravīdhvam

arāvīdhvam

3

aravīta

arāvīta

aroyātām

arāuyātām

aroyata

arāuyata

Desiderative Aorist
A.
sg.du.pl.
1

arurūṣī

arurūṣīvahi

arurūṣīmahi

2

arurūṣīthās

arurūṣyāthām

arurūṣīdhvam

3

arurūṣīta

arurūṣyātām

arurūṣyata

Causative Aorist
A.
sg.du.pl.
1

arāvayī

arāvāyī

arāvayīvahi

arāvāyīvahi

arāvayīmahi

arāvāyīmahi

2

arāvayīthās

arāvāyīthās

arāvayyāthām

arāvāyyāthām

arāvayīdhvam

arāvāyīdhvam

3

arāvayīta

arāvāyīta

arāvayyātām

arāvāyyātām

arāvayyata

arāvāyyata

Causative-desiderative Aorist
A.
sg.du.pl.
1

arāurvaysī

arāurvaysīvahi

arāurvaysīmahi

2

arāurvaysīthās

arāurvaysyāthām

arāurvaysīdhvam

3

arāurvaysīta

arāurvaysyātām

arāurvaysyata

Causative-intensive Aorist
A.
sg.du.pl.
1

arorāvayi

arorāvaysi

arorāvayvahi

arorāvaysvahi

arorāvaymahi

arorāvaysmahi

2

arorāvaythās

arorāvaysthās

arorāvayāthām

arorāvaysāthām

arorāvaydhvam

arorāvaysdhvam

3

arorāvayta

arorāvaysta

arorāvayātām

arorāvaysātām

arorāvay

Intensive Aorist
A.
sg.du.pl.
1

aroravi

aroruṣi

aroruvahi

aroruṣvahi

arorumahi

aroruṣmahi

2

aroruthās

aroruṭṭhās

arorvāthām

aroruṣāthām

arorudhvam

aroruḍḍhvam

3

aroruta

aroruṣṭa

arorvātām

aroruṣātām

arorus