Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ru 2 U12 ruv5IĀ1,25ломать
Imperfect Tense
A.
sg.du.pl.
1

arave

aruvi

aravāvahi

aruvahi

aravāmahi

arumahi

2

aravathās

aruthās

aravethām

aruvāthām

aravadhvam

arudhvam

3

aravata

aruta

aravetām

aruvātām

aravanta

aruvata

Passive Imperfect Tense
A.
sg.du.pl.
1

arūye

arūyāvahi

arūyāmahi

2

arūyathās

arūyethām

arūyadhvam

3

arūyata

arūyetām

arūyanta

Desiderative Imperfect Tense
A.
sg.du.pl.
1

arurūṣe

arurūṣāvahi

arurūṣāmahi

2

arurūṣathās

arurūṣethām

arurūṣadhvam

3

arurūṣata

arurūṣetām

arurūṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arurūṣye

arurūṣyāvahi

arurūṣyāmahi

2

arurūṣyathās

arurūṣyethām

arurūṣyadhvam

3

arurūṣyata

arurūṣyetām

arurūṣyanta

Causative Imperfect Tense
A.
sg.du.pl.
1

arāvaye

arāvayāvahi

arāvayāmahi

2

arāvayathās

arāvayethām

arāvayadhvam

3

arāvayata

arāvayetām

arāvayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

arāvayye

arāvayyāvahi

arāvayyāmahi

2

arāvayyathās

arāvayyethām

arāvayyadhvam

3

arāvayyata

arāvayyetām

arāvayyanta

Causative-desiderative Imperfect Tense
A.
sg.du.pl.
1

arāurvayse

arāurvaysāvahi

arāurvaysāmahi

2

arāurvaysathās

arāurvaysethām

arāurvaysadhvam

3

arāurvaysata

arāurvaysetām

arāurvaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arāurvaysye

arāurvaysyāvahi

arāurvaysyāmahi

2

arāurvaysyathās

arāurvaysyethām

arāurvaysyadhvam

3

arāurvaysyata

arāurvaysyetām

arāurvaysyanta

Causative-intensive Imperfect Tense
A.
sg.du.pl.
1

arorāvaye

arorāvayi

arorāvayāvahi

arorāvayvahi

arorāvayāmahi

arorāvaymahi

2

arorāvayathās

arorāvaythās

arorāvayethām

arorāvayāthām

arorāvayadhvam

arorāvaydhvam

3

arorāvayata

arorāvayta

arorāvayetām

arorāvayātām

arorāvayanta

arorāvayata

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arorāvayye

arorāvayyāvahi

arorāvayyāmahi

2

arorāvayyathās

arorāvayyethām

arorāvayyadhvam

3

arorāvayyata

arorāvayyetām

arorāvayyanta

Intensive Imperfect Tense
A.
sg.du.pl.
1

arorave

arorvi

aroravāvahi

aroruvahi

aroravāmahi

arorumahi

2

aroravathās

aroruthās

aroravethām

arorvāthām

aroravadhvam

arorudhvam

3

aroravata

aroruta

aroravetām

arorvātām

aroravanta

arorvata

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arorūye

arorūyāvahi

arorūyāmahi

2

arorūyathās

arorūyethām

arorūyadhvam

3

arorūyata

arorūyetām

arorūyanta