Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śudh U1śudh, śundhaIU45очищать
Perfect Tense
P.A.
sg.du.pl.
1

śuśodha

śuśudhva

śuśudhma

2

śuśoddha

śuśudhathur

śuśudha

3

śuśodha

śuśudhatur

śuśudhus

sg.du.pl.
1

śuśudhe

śuśudhvahe

śuśudhmahe

2

śuśutse

śuśudhāthe

śuśuddhve

3

śuśudhe

śuśudhāte

śuśudhire

Optative Perfect Tense
P.A.
sg.du.pl.
1

śuśudhyāyam

śuśudhyāva

śuśudhyāma

2

śuśudhyās

śuśudhyātam

śuśudhyāta

3

śuśudhyāt

śuśudhyātām

śuśudhyāyur

sg.du.pl.
1

śuśudhīya

śuśudhīvahi

śuśudhīmahi

2

śuśudhīthās

śuśudhīyāthām

śuśudhīdhvam

3

śuśudhīta

śuśudhīyātām

śuśudhīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

śuśodhāni

śuśodhāva

śuśodhāma

2

śuśuddhi

śuśuddham

śuśuddha

3

śuśoddhu

śuśuddhām

śuśudhantu

sg.du.pl.
1

śuśodhai

śuśodhāvahai

śuśodhāmahai

2

śuśutsva

śuśudhāthām

śuśuddhvam

3

śuśuddhām

śuśudhātām

śuśudhata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

śuśodham

śuśodhāmi

śuśodhāva

śuśodhāvas

śuśodhāma

śuśodhāmas

2

śuśodhas

śuśodhasi

śuśodhatam

śuśodhathas

śuśodhata

śuśodhatha

3

śuśodhat

śuśodhati

śuśodhatām

śuśodhatas

śuśodhānta

śuśodhānti

sg.du.pl.
1

śuśodhe

śuśodhāi

śuśodhāvahi

śuśodhāvahe

śuśodhāmahi

śuśodhāmahe

2

śuśodhathās

śuśodhase

śuśodhāthām

śuśodhāthe

śuśodhadhvam

śuśodhadhve

3

śuśodhata

śuśodhate

śuśodhātām

śuśodhāte

śuśodhāta

śuśodhāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

śuśodham

aśuśodham

śuśudhva

aśuśudhva

śuśudhma

aśuśudhma

2

śuśodh

aśuśodh

śuśuddham

aśuśuddham

śuśuddha

aśuśuddha

3

śuśodh

aśuśodh

śuśuddhām

aśuśuddhām

śuśudhanta

aśuśudhanta

sg.du.pl.
1

śuśudhi

aśuśudhi

śuśudhvahi

aśuśudhvahi

śuśudhmahi

aśuśudhmahi

2

śuśuddhās

aśuśuddhās

śuśudhāthām

aśuśudhāthām

śuśuddhvam

aśuśuddhvam

3

śuśuddha

aśuśuddha

śuśudhātām

aśuśudhātām

śuśudhata

aśuśudhata

śuśudhran

aśuśudhran

Активное причастие
sg.
N

śuśudhvās

śuśudhvas

śuśudhānas

śuśudhānam

Acc

śuśudhvāsam

śuśudhvas

śuśudhānam

I

śuśudhuṣā

śuśudhuṣā

śuśudhānena

D

śuśudhuṣe

śuśudhuṣe

śuśudhānāya

Abl

śuśudhuṣas

śuśudhuṣas

śuśudhānāt

G

śuśudhuṣas

śuśudhuṣas

śuśudhānasya

L

śuśudhuṣi

śuśudhuṣi

śuśudhāne

V

śuśudhvas

śuśudhvas

śuśudhāna