Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hu U1huaIU2,33,4жертвовать
Imperfect Tense
P.A.
sg.du.pl.
1

ahom

ajohavam

ahuva

ajuhuva

ahuma

ajuhuma

2

ahos

ajohos

ahutam

ajuhutam

ahuta

ajuhuta

3

ahot

ajohot

ahutām

ajuhutām

ahuvanta

ajuhvanta

sg.du.pl.
1

ahuvi

ajuhvi

ahuvahi

ajuhuvahi

ahumahi

ajuhumahi

2

ahuthās

ajuhuthās

ahuvāthām

ajuhvāthām

ahudhvam

ajuhudhvam

3

ahuta

ajuhuta

ahuvātām

ajuhvātām

ahuvata

ajuhvata

Passive Imperfect Tense
A.
sg.du.pl.
1

ahūye

ahūyāvahi

ahūyāmahi

2

ahūyathās

ahūyethām

ahūyadhvam

3

ahūyata

ahūyetām

ahūyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ajuhūṣam

ajuhūṣāva

ajuhūṣāma

2

ajuhūṣas

ajuhūṣatam

ajuhūṣata

3

ajuhūṣat

ajuhūṣatām

ajuhūṣan

sg.du.pl.
1

ajuhūṣe

ajuhūṣāvahi

ajuhūṣāmahi

2

ajuhūṣathās

ajuhūṣethām

ajuhūṣadhvam

3

ajuhūṣata

ajuhūṣetām

ajuhūṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajuhūṣye

ajuhūṣyāvahi

ajuhūṣyāmahi

2

ajuhūṣyathās

ajuhūṣyethām

ajuhūṣyadhvam

3

ajuhūṣyata

ajuhūṣyetām

ajuhūṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

ahāvayam

ahāvayāva

ahāvayāma

2

ahāvayas

ahāvayatam

ahāvayata

3

ahāvayat

ahāvayatām

ahāvayan

sg.du.pl.
1

ahāvaye

ahāvayāvahi

ahāvayāmahi

2

ahāvayathās

ahāvayethām

ahāvayadhvam

3

ahāvayata

ahāvayetām

ahāvayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

ahāvayye

ahāvayyāvahi

ahāvayyāmahi

2

ahāvayyathās

ahāvayyethām

ahāvayyadhvam

3

ahāvayyata

ahāvayyetām

ahāvayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

ajāuhvaysam

ajāuhvaysāva

ajāuhvaysāma

2

ajāuhvaysas

ajāuhvaysatam

ajāuhvaysata

3

ajāuhvaysat

ajāuhvaysatām

ajāuhvaysan

sg.du.pl.
1

ajāuhvayse

ajāuhvaysāvahi

ajāuhvaysāmahi

2

ajāuhvaysathās

ajāuhvaysethām

ajāuhvaysadhvam

3

ajāuhvaysata

ajāuhvaysetām

ajāuhvaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

ajāuhvaysye

ajāuhvaysyāvahi

ajāuhvaysyāmahi

2

ajāuhvaysyathās

ajāuhvaysyethām

ajāuhvaysyadhvam

3

ajāuhvaysyata

ajāuhvaysyetām

ajāuhvaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

ajohāvayam

ajohāvayva

ajohāvayma

2

ajohāvay

ajohāvaytam

ajohāvayta

3

ajohāvay

ajohāvaytām

ajohāvayanta

sg.du.pl.
1

ajohāvayi

ajohāvayvahi

ajohāvaymahi

2

ajohāvaythās

ajohāvayāthām

ajohāvaydhvam

3

ajohāvayta

ajohāvayātām

ajohāvayata

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajohāvayye

ajohāvayyāvahi

ajohāvayyāmahi

2

ajohāvayyathās

ajohāvayyethām

ajohāvayyadhvam

3

ajohāvayyata

ajohāvayyetām

ajohāvayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

ajohavam

ajohuva

ajohuma

2

ajohos

ajohutam

ajohuta

3

ajohot

ajohutām

ajohvanta

sg.du.pl.
1

ajohvi

ajohuvahi

ajohumahi

2

ajohuthās

ajohvāthām

ajohudhvam

3

ajohuta

ajohvātām

ajohvata

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

ajohūye

ajohūyāvahi

ajohūyāmahi

2

ajohūyathās

ajohūyethām

ajohūyadhvam

3

ajohūyata

ajohūyetām

ajohūyanta