Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ū U2avv1IP11,5благоволить
Perfect Tense
P.
sg.du.pl.
1

vāva

vava

ūva

ūma

2

votha

ūvathur

ūva

3

vāva

ūvatur

ūvus

Optative Perfect Tense
P.
sg.du.pl.
1

ūyāyam

ūyāva

ūyāma

2

ūyās

ūyātam

ūyāta

3

ūyāt

ūyātām

ūyāyur

Imperative Perfect Tense
P.
sg.du.pl.
1

vavāni

vavāva

vavāma

2

ūdhi

ūtam

ūta

3

votu

ūtām

ūvantu

Subjunctive Perfect Tense
P.
sg.du.pl.
1

vavam

vavāmi

vavāva

vavāvas

vavāma

vavāmas

2

vavas

vavasi

vavatam

vavathas

vavata

vavatha

3

vavat

vavati

vavatām

vavatas

vavānta

vavānti

Plusquamperfect Tense
P.
sg.du.pl.
1

vavam

avavam

ūva

ouva

ūma

ouva

2

vos

avos

ūtam

ouvam

ūta

ouva

3

vot

avot

ūtām

ouvām

ūvanta

ovanta

Активное причастие
sg.
N

ūvvās

ūvvas

Acc

ūvvāsam

ūvvas

I

ūvuṣā

ūvuṣā

D

ūvuṣe

ūvuṣe

Abl

ūvuṣas

ūvuṣas

G

ūvuṣas

ūvuṣas

L

ūvuṣi

ūvuṣi

V

ūvvas

ūvvas