Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
cūṣ U2cūṣv3IIIP43,5вытягивать
Причастие настоящего времени
sg.
N

cūṣyan

cūṣyat

Acc

cūṣyantam

cūṣyat

I

cūṣyatā

cūṣyatā

D

cūṣyate

cūṣyate

Abl

cūṣyatas

cūṣyatas

G

cūṣyatas

cūṣyatas

L

cūṣyati

cūṣyati

V

cūṣyan

cūṣyat

Дезидеративное Причастие настоящего времени
sg.
N

cucūṣiṣan

cucūkṣan

cucūṣiṣat

cucūkṣat

Acc

cucūṣiṣantam

cucūkṣantam

cucūṣiṣat

cucūkṣat

I

cucūṣiṣatā

cucūkṣatā

cucūṣiṣatā

cucūkṣatā

D

cucūṣiṣate

cucūkṣate

cucūṣiṣate

cucūkṣate

Abl

cucūṣiṣatas

cucūkṣatas

cucūṣiṣatas

cucūkṣatas

G

cucūṣiṣatas

cucūkṣatas

cucūṣiṣatas

cucūkṣatas

L

cucūṣiṣati

cucūkṣati

cucūṣiṣati

cucūkṣati

V

cucūṣiṣan

cucūkṣan

cucūṣiṣat

cucūkṣat

Каузативное Причастие настоящего времени
sg.
N

cūṣayan

cūṣayat

Acc

cūṣayantam

cūṣayat

I

cūṣayatā

cūṣayatā

D

cūṣayate

cūṣayate

Abl

cūṣayatas

cūṣayatas

G

cūṣayatas

cūṣayatas

L

cūṣayati

cūṣayati

V

cūṣayan

cūṣayat

Интенсивное Причастие настоящего времени
sg.
N

cocūṣan

cocūṣat

Acc

cocūṣantam

cocūṣat

I

cocūṣatā

cocūṣatā

D

cocūṣate

cocūṣate

Abl

cocūṣatas

cocūṣatas

G

cocūṣatas

cocūṣatas

L

cocūṣati

cocūṣati

V

cocūṣan

cocūṣat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

cucūṣaysan

cucūṣaysat

Acc

cucūṣaysantam

cucūṣaysat

I

cucūṣaysatā

cucūṣaysatā

D

cucūṣaysate

cucūṣaysate

Abl

cucūṣaysatas

cucūṣaysatas

G

cucūṣaysatas

cucūṣaysatas

L

cucūṣaysati

cucūṣaysati

V

cucūṣaysan

cucūṣaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

cocūṣayan

cocūṣayat

Acc

cocūṣayantam

cocūṣayat

I

cocūṣayatā

cocūṣayatā

D

cocūṣayate

cocūṣayate

Abl

cocūṣayatas

cocūṣayatas

G

cocūṣayatas

cocūṣayatas

L

cocūṣayati

cocūṣayati

V

cocūṣayan

cocūṣayat