Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tyaj A1tyajv4IIU11,3,4покидать
Причастие настоящего времени
sg.
N

tyajan

tyajat

tyajamānas

tyajamānam

Acc

tyajantam

tyajat

tyajamānam

I

tyajatā

tyajatā

tyajamānena

D

tyajate

tyajate

tyajamānāya

Abl

tyajatas

tyajatas

tyajamānāt

G

tyajatas

tyajatas

tyajamānasya

L

tyajati

tyajati

tyajamāne

V

tyajan

tyajat

tyajamāna

Дезидеративное Причастие настоящего времени
sg.
N

tityakṣan

tityakṣat

tityakṣamānas

tityakṣamānam

Acc

tityakṣantam

tityakṣat

tityakṣamānam

I

tityakṣatā

tityakṣatā

tityakṣamānena

D

tityakṣate

tityakṣate

tityakṣamānāya

Abl

tityakṣatas

tityakṣatas

tityakṣamānāt

G

tityakṣatas

tityakṣatas

tityakṣamānasya

L

tityakṣati

tityakṣati

tityakṣamāne

V

tityakṣan

tityakṣat

tityakṣamāna

Каузативное Причастие настоящего времени
sg.
N

tyājayan

tyājayat

tyājayamānas

tyājayamānam

Acc

tyājayantam

tyājayat

tyājayamānam

I

tyājayatā

tyājayatā

tyājayamānena

D

tyājayate

tyājayate

tyājayamānāya

Abl

tyājayatas

tyājayatas

tyājayamānāt

G

tyājayatas

tyājayatas

tyājayamānasya

L

tyājayati

tyājayati

tyājayamāne

V

tyājayan

tyājayat

tyājayamāna

Интенсивное Причастие настоящего времени
sg.
N

tātyajan

tātyajat

tātyajamānas

tātyajamānam

Acc

tātyajantam

tātyajat

tātyajamānam

I

tātyajatā

tātyajatā

tātyajamānena

D

tātyajate

tātyajate

tātyajamānāya

Abl

tātyajatas

tātyajatas

tātyajamānāt

G

tātyajatas

tātyajatas

tātyajamānasya

L

tātyajati

tātyajati

tātyajamāne

V

tātyajan

tātyajat

tātyajamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

tityājaysan

tityājaysat

tityājaysamānas

tityājaysamānam

Acc

tityājaysantam

tityājaysat

tityājaysamānam

I

tityājaysatā

tityājaysatā

tityājaysamānena

D

tityājaysate

tityājaysate

tityājaysamānāya

Abl

tityājaysatas

tityājaysatas

tityājaysamānāt

G

tityājaysatas

tityājaysatas

tityājaysamānasya

L

tityājaysati

tityājaysati

tityājaysamāne

V

tityājaysan

tityājaysat

tityājaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

tātyājayan

tātyājayat

tātyājayamānas

tātyājayamānam

Acc

tātyājayantam

tātyājayat

tātyājayamānam

I

tātyājayatā

tātyājayatā

tātyājayamānena

D

tātyājayate

tātyājayate

tātyājayamānāya

Abl

tātyājayatas

tātyājayatas

tātyājayamānāt

G

tātyājayatas

tātyājayatas

tātyājayamānasya

L

tātyājayati

tātyājayati

tātyājayamāne

V

tātyājayan

tātyājayat

tātyājayamāna