Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
sūrkṣ U2sūrkṣsIIIP15внимать
Пассивное причастие прошедшего времени
sg.
N

sūrkṣitas

sūrṣṭas

sūrkṣitam

sūrṣṭam

Acc

sūrkṣitam

sūrṣṭam

sūrkṣitam

sūrṣṭam

I

sūrkṣitena

sūrṣṭena

sūrkṣitena

sūrṣṭena

D

sūrkṣitāya

sūrṣṭāya

sūrkṣitāya

sūrṣṭāya

Abl

sūrkṣitāt

sūrṣṭāt

sūrkṣitāt

sūrṣṭāt

G

sūrkṣitasya

sūrṣṭasya

sūrkṣitasya

sūrṣṭasya

L

sūrkṣite

sūrṣṭe

sūrkṣite

sūrṣṭe

V

sūrkṣita

sūrṣṭa

sūrkṣita

sūrṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

suṣūrkṣiṣṭas

suṣūrṣtas

suṣūrkṣiṣṭam

suṣūrṣtam

Acc

suṣūrkṣiṣṭam

suṣūrṣtam

suṣūrkṣiṣṭam

suṣūrṣtam

I

suṣūrkṣiṣṭena

suṣūrṣtena

suṣūrkṣiṣṭena

suṣūrṣtena

D

suṣūrkṣiṣṭāya

suṣūrṣtāya

suṣūrkṣiṣṭāya

suṣūrṣtāya

Abl

suṣūrkṣiṣṭāt

suṣūrṣtāt

suṣūrkṣiṣṭāt

suṣūrṣtāt

G

suṣūrkṣiṣṭasya

suṣūrṣtasya

suṣūrkṣiṣṭasya

suṣūrṣtasya

L

suṣūrkṣiṣṭe

suṣūrṣte

suṣūrkṣiṣṭe

suṣūrṣte

V

suṣūrkṣiṣṭa

suṣūrṣta

suṣūrkṣiṣṭa

suṣūrṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

sūrṣṭas

sūrṣṭam

Acc

sūrṣṭam

sūrṣṭam

I

sūrṣṭena

sūrṣṭena

D

sūrṣṭāya

sūrṣṭāya

Abl

sūrṣṭāt

sūrṣṭāt

G

sūrṣṭasya

sūrṣṭasya

L

sūrṣṭe

sūrṣṭe

V

sūrṣṭa

sūrṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

soṣūrkṣitas

soṣūrṣṭas

soṣūrkṣitam

soṣūrṣṭam

Acc

soṣūrkṣitam

soṣūrṣṭam

soṣūrkṣitam

soṣūrṣṭam

I

soṣūrkṣitena

soṣūrṣṭena

soṣūrkṣitena

soṣūrṣṭena

D

soṣūrkṣitāya

soṣūrṣṭāya

soṣūrkṣitāya

soṣūrṣṭāya

Abl

soṣūrkṣitāt

soṣūrṣṭāt

soṣūrkṣitāt

soṣūrṣṭāt

G

soṣūrkṣitasya

soṣūrṣṭasya

soṣūrkṣitasya

soṣūrṣṭasya

L

soṣūrkṣite

soṣūrṣṭe

soṣūrkṣite

soṣūrṣṭe

V

soṣūrkṣita

soṣūrṣṭa

soṣūrkṣita

soṣūrṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

suṣūrkṣaystas

suṣūrkṣaystam

Acc

suṣūrkṣaystam

suṣūrkṣaystam

I

suṣūrkṣaystena

suṣūrkṣaystena

D

suṣūrkṣaystāya

suṣūrkṣaystāya

Abl

suṣūrkṣaystāt

suṣūrkṣaystāt

G

suṣūrkṣaystasya

suṣūrkṣaystasya

L

suṣūrkṣayste

suṣūrkṣayste

V

suṣūrkṣaysta

suṣūrkṣaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

soṣūrṣṭas

soṣūrṣṭam

Acc

soṣūrṣṭam

soṣūrṣṭam

I

soṣūrṣṭena

soṣūrṣṭena

D

soṣūrṣṭāya

soṣūrṣṭāya

Abl

soṣūrṣṭāt

soṣūrṣṭāt

G

soṣūrṣṭasya

soṣūrṣṭasya

L

soṣūrṣṭe

soṣūrṣṭe

V

soṣūrṣṭa

soṣūrṣṭa