Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
hūrch U2hūrchsIIIP15отпадать
Причастие настоящего времени
sg.
N

hūrchan

hūrchat

Acc

hūrchantam

hūrchat

I

hūrchatā

hūrchatā

D

hūrchate

hūrchate

Abl

hūrchatas

hūrchatas

G

hūrchatas

hūrchatas

L

hūrchati

hūrchati

V

hūrchan

hūrchat

Дезидеративное Причастие настоящего времени
sg.
N

juhūrchiṣan

juhūrkṣan

juhūrchiṣat

juhūrkṣat

Acc

juhūrchiṣantam

juhūrkṣantam

juhūrchiṣat

juhūrkṣat

I

juhūrchiṣatā

juhūrkṣatā

juhūrchiṣatā

juhūrkṣatā

D

juhūrchiṣate

juhūrkṣate

juhūrchiṣate

juhūrkṣate

Abl

juhūrchiṣatas

juhūrkṣatas

juhūrchiṣatas

juhūrkṣatas

G

juhūrchiṣatas

juhūrkṣatas

juhūrchiṣatas

juhūrkṣatas

L

juhūrchiṣati

juhūrkṣati

juhūrchiṣati

juhūrkṣati

V

juhūrchiṣan

juhūrkṣan

juhūrchiṣat

juhūrkṣat

Каузативное Причастие настоящего времени
sg.
N

hūrchayan

hūrchayat

Acc

hūrchayantam

hūrchayat

I

hūrchayatā

hūrchayatā

D

hūrchayate

hūrchayate

Abl

hūrchayatas

hūrchayatas

G

hūrchayatas

hūrchayatas

L

hūrchayati

hūrchayati

V

hūrchayan

hūrchayat

Интенсивное Причастие настоящего времени
sg.
N

johūrchan

johūrchat

Acc

johūrchantam

johūrchat

I

johūrchatā

johūrchatā

D

johūrchate

johūrchate

Abl

johūrchatas

johūrchatas

G

johūrchatas

johūrchatas

L

johūrchati

johūrchati

V

johūrchan

johūrchat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

juhūrchaysan

juhūrchaysat

Acc

juhūrchaysantam

juhūrchaysat

I

juhūrchaysatā

juhūrchaysatā

D

juhūrchaysate

juhūrchaysate

Abl

juhūrchaysatas

juhūrchaysatas

G

juhūrchaysatas

juhūrchaysatas

L

juhūrchaysati

juhūrchaysati

V

juhūrchaysan

juhūrchaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

johūrchayan

johūrchayat

Acc

johūrchayantam

johūrchayat

I

johūrchayatā

johūrchayatā

D

johūrchayate

johūrchayate

Abl

johūrchayatas

johūrchayatas

G

johūrchayatas

johūrchayatas

L

johūrchayati

johūrchayati

V

johūrchayan

johūrchayat