Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kharj R0kharj0IIP15скрипеть
Пассивное причастие будущего времени / причастие долженствования
sg.
N

kharjatas

kharjīnīyīs

kharjāyyas

kharjenyas

kharktavyas

khārktavyas

kharktvas

kharjatam

kharjīnīyīm

kharjāyyam

kharjenyam

kharktavyam

khārktavyam

kharktvam

Acc

kharjatam

kharjīnīyīm

kharjāyyam

kharjenyam

kharktavyam

khārktavyam

kharktvam

kharjatam

kharjīnīyīm

kharjāyyam

kharjenyam

kharktavyam

khārktavyam

kharktvam

I

kharjatena

kharjīnīyīna

kharjāyyena

kharjenyena

kharktavyena

khārktavyena

kharktvena

kharjatena

kharjīnīyīna

kharjāyyena

kharjenyena

kharktavyena

khārktavyena

kharktvena

D

kharjatāya

kharjīnīyyaya

kharjāyyāya

kharjenyāya

kharktavyāya

khārktavyāya

kharktvāya

kharjatāya

kharjīnīyyaya

kharjāyyāya

kharjenyāya

kharktavyāya

khārktavyāya

kharktvāya

Abl

kharjatāt

kharjīnīyyat

kharjāyyāt

kharjenyāt

kharktavyāt

khārktavyāt

kharktvāt

kharjatāt

kharjīnīyyat

kharjāyyāt

kharjenyāt

kharktavyāt

khārktavyāt

kharktvāt

G

kharjatasya

kharjīnīyīṣya

kharjāyyasya

kharjenyasya

kharktavyasya

khārktavyasya

kharktvasya

kharjatasya

kharjīnīyīṣya

kharjāyyasya

kharjenyasya

kharktavyasya

khārktavyasya

kharktvasya

L

kharjate

kharjīnīyī

kharjāyye

kharjenye

kharktavye

khārktavye

kharktve

kharjate

kharjīnīyī

kharjāyye

kharjenye

kharktavye

khārktavye

kharktve

V

kharjata

kharjīnīyī

kharjāyya

kharjenya

kharktavya

khārktavya

kharktva

kharjata

kharjīnīyī

kharjāyya

kharjenya

kharktavya

khārktavya

kharktva

Дезидеративное Пассивное причастие будущего времени
sg.
N

-satas

-sīnīyīs

-stavyas

-stavyas

-satam

-sīnīyīm

-stavyam

-stavyam

Acc

-satam

-sīnīyīm

-stavyam

-stavyam

-satam

-sīnīyīm

-stavyam

-stavyam

I

satena

sīnīyīna

stavyena

stavyena

satena

sīnīyīna

stavyena

stavyena

D

satāya

sīnīyyaya

stavyāya

stavyāya

satāya

sīnīyyaya

stavyāya

stavyāya

Abl

satāt

sīnīyyat

stavyāt

stavyāt

satāt

sīnīyyat

stavyāt

stavyāt

G

-satasya

sīnīyīṣya

-stavyasya

-stavyasya

-satasya

sīnīyīṣya

-stavyasya

-stavyasya

L

sate

sīnīyī

stavye

stavye

sate

sīnīyī

stavye

stavye

V

-sata

-sīnīyī

-stavya

-stavya

-sata

-sīnīyī

-stavya

-stavya

Каузативное Пассивное причастие будущего времени
sg.
N

kharjatas

kharjīnīyīs

kharktavyas

kharjāytavyas

kharjatam

kharjīnīyīm

kharktavyam

kharjāytavyam

Acc

kharjatam

kharjīnīyīm

kharktavyam

kharjāytavyam

kharjatam

kharjīnīyīm

kharktavyam

kharjāytavyam

I

kharjatena

kharjīnīyīna

kharktavyena

kharjāytavyena

kharjatena

kharjīnīyīna

kharktavyena

kharjāytavyena

D

kharjatāya

kharjīnīyyaya

kharktavyāya

kharjāytavyāya

kharjatāya

kharjīnīyyaya

kharktavyāya

kharjāytavyāya

Abl

kharjatāt

kharjīnīyyat

kharktavyāt

kharjāytavyāt

kharjatāt

kharjīnīyyat

kharktavyāt

kharjāytavyāt

G

kharjatasya

kharjīnīyīṣya

kharktavyasya

kharjāytavyasya

kharjatasya

kharjīnīyīṣya

kharktavyasya

kharjāytavyasya

L

kharjate

kharjīnīyī

kharktavye

kharjāytavye

kharjate

kharjīnīyī

kharktavye

kharjāytavye

V

kharjata

kharjīnīyī

kharktavya

kharjāytavya

kharjata

kharjīnīyī

kharktavya

kharjāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

carīkharjatas

carīkharjīnīyīs

carīkharktavyas

cārīkhārktavyas

carīkharjatam

carīkharjīnīyīm

carīkharktavyam

cārīkhārktavyam

Acc

carīkharjatam

carīkharjīnīyīm

carīkharktavyam

cārīkhārktavyam

carīkharjatam

carīkharjīnīyīm

carīkharktavyam

cārīkhārktavyam

I

carīkharjatena

carīkharjīnīyīna

carīkharktavyena

cārīkhārktavyena

carīkharjatena

carīkharjīnīyīna

carīkharktavyena

cārīkhārktavyena

D

carīkharjatāya

carīkharjīnīyyaya

carīkharktavyāya

cārīkhārktavyāya

carīkharjatāya

carīkharjīnīyyaya

carīkharktavyāya

cārīkhārktavyāya

Abl

carīkharjatāt

carīkharjīnīyyat

carīkharktavyāt

cārīkhārktavyāt

carīkharjatāt

carīkharjīnīyyat

carīkharktavyāt

cārīkhārktavyāt

G

carīkharjatasya

carīkharjīnīyīṣya

carīkharktavyasya

cārīkhārktavyasya

carīkharjatasya

carīkharjīnīyīṣya

carīkharktavyasya

cārīkhārktavyasya

L

carīkharjate

carīkharjīnīyī

carīkharktavye

cārīkhārktavye

carīkharjate

carīkharjīnīyī

carīkharktavye

cārīkhārktavye

V

carīkharjata

carīkharjīnīyī

carīkharktavya

cārīkhārktavya

carīkharjata

carīkharjīnīyī

carīkharktavya

cārīkhārktavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

-aysatas

-aysīnīyīs

-aystavyas

-aystavyas

-aysatam

-aysīnīyīm

-aystavyam

-aystavyam

Acc

-aysatam

-aysīnīyīm

-aystavyam

-aystavyam

-aysatam

-aysīnīyīm

-aystavyam

-aystavyam

I

aysatena

aysīnīyīna

aystavyena

aystavyena

aysatena

aysīnīyīna

aystavyena

aystavyena

D

aysatāya

aysīnīyyaya

aystavyāya

aystavyāya

aysatāya

aysīnīyyaya

aystavyāya

aystavyāya

Abl

aysatāt

aysīnīyyat

aystavyāt

aystavyāt

aysatāt

aysīnīyyat

aystavyāt

aystavyāt

G

-aysatasya

aysīnīyīṣya

-aystavyasya

-aystavyasya

-aysatasya

aysīnīyīṣya

-aystavyasya

-aystavyasya

L

aysate

aysīnīyī

aystavye

aystavye

aysate

aysīnīyī

aystavye

aystavye

V

-aysata

-aysīnīyī

-aystavya

-aystavya

-aysata

-aysīnīyī

-aystavya

-aystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

carīkharjatas

carīkharjīnīyīs

carīkharktavyas

carīkharjāytavyas

carīkharjatam

carīkharjīnīyīm

carīkharktavyam

carīkharjāytavyam

Acc

carīkharjatam

carīkharjīnīyīm

carīkharktavyam

carīkharjāytavyam

carīkharjatam

carīkharjīnīyīm

carīkharktavyam

carīkharjāytavyam

I

carīkharjatena

carīkharjīnīyīna

carīkharktavyena

carīkharjāytavyena

carīkharjatena

carīkharjīnīyīna

carīkharktavyena

carīkharjāytavyena

D

carīkharjatāya

carīkharjīnīyyaya

carīkharktavyāya

carīkharjāytavyāya

carīkharjatāya

carīkharjīnīyyaya

carīkharktavyāya

carīkharjāytavyāya

Abl

carīkharjatāt

carīkharjīnīyyat

carīkharktavyāt

carīkharjāytavyāt

carīkharjatāt

carīkharjīnīyyat

carīkharktavyāt

carīkharjāytavyāt

G

carīkharjatasya

carīkharjīnīyīṣya

carīkharktavyasya

carīkharjāytavyasya

carīkharjatasya

carīkharjīnīyīṣya

carīkharktavyasya

carīkharjāytavyasya

L

carīkharjate

carīkharjīnīyī

carīkharktavye

carīkharjāytavye

carīkharjate

carīkharjīnīyī

carīkharktavye

carīkharjāytavye

V

carīkharjata

carīkharjīnīyī

carīkharktavya

carīkharjāytavya

carīkharjata

carīkharjīnīyī

carīkharktavya

carīkharjāytavya