Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gard R0gard0IIP15ликовать
Причастие настоящего времени
sg.
N

gardan

gardat

Acc

gardantam

gardat

I

gardatā

gardatā

D

gardate

gardate

Abl

gardatas

gardatas

G

gardatas

gardatas

L

gardati

gardati

V

gardan

gardat

Дезидеративное Причастие настоящего времени
sg.
N

san

-sat

Acc

santam

-sat

I

-satā

-satā

D

-sate

-sate

Abl

-satas

-satas

G

-satas

-satas

L

-sati

-sati

V

san

-sat

Каузативное Причастие настоящего времени
sg.
N

gardayan

gardayat

Acc

gardayantam

gardayat

I

gardayatā

gardayatā

D

gardayate

gardayate

Abl

gardayatas

gardayatas

G

gardayatas

gardayatas

L

gardayati

gardayati

V

gardayan

gardayat

Интенсивное Причастие настоящего времени
sg.
N

jarīgardan

jarīgardat

Acc

jarīgardantam

jarīgardat

I

jarīgardatā

jarīgardatā

D

jarīgardate

jarīgardate

Abl

jarīgardatas

jarīgardatas

G

jarīgardatas

jarīgardatas

L

jarīgardati

jarīgardati

V

jarīgardan

jarīgardat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

aysan

-aysat

Acc

aysantam

-aysat

I

-aysatā

-aysatā

D

-aysate

-aysate

Abl

-aysatas

-aysatas

G

-aysatas

-aysatas

L

-aysati

-aysati

V

aysan

-aysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

jarīgardayan

jarīgardayat

Acc

jarīgardayantam

jarīgardayat

I

jarīgardayatā

jarīgardayatā

D

jarīgardayate

jarīgardayate

Abl

jarīgardayatas

jarīgardayatas

G

jarīgardayatas

jarīgardayatas

L

jarīgardayati

jarīgardayati

V

jarīgardayan

jarīgardayat