Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
jvar R0jvarv2IIP13,5быть горячим
Perfect Tense
P.
sg.du.pl.
1

jajvāra

jajvara

jajvarva

jajvarma

2

jajvaritha

jajvartha

jajvarathur

jajvara

3

jajvāra

jajvaratur

jajvarus

Optative Perfect Tense
P.
sg.du.pl.
1

jajvaryāyam

jajvaryāva

jajvaryāma

2

jajvaryās

jajvaryātam

jajvaryāta

3

jajvaryāt

jajvaryātām

jajvaryāyur

Imperative Perfect Tense
P.
sg.du.pl.
1

jajvarāni

jajvarāva

jajvarāma

2

jajvardhi

jajvaritam

jajvartam

jajvarita

jajvarta

3

jajvaritu

jajvartu

jajvaritām

jajvartām

jajvarantu

Subjunctive Perfect Tense
P.
sg.du.pl.
1

jajvaram

jajvarāmi

jajvarāva

jajvarāvas

jajvarāma

jajvarāmas

2

jajvaras

jajvarasi

jajvaratam

jajvarathas

jajvarata

jajvaratha

3

jajvarat

jajvarati

jajvaratām

jajvaratas

jajvarānta

jajvarānti

Plusquamperfect Tense
P.
sg.du.pl.
1

jajvaram

ajajvaram

jajvarva

ajajvarva

jajvarma

ajajvarma

2

jajvaris

jajvar

ajajvaris

ajajvar

jajvaritam

jajvartam

ajajvaritam

ajajvartam

jajvarita

jajvarta

ajajvarita

ajajvarta

3

jajvarit

jajvar

ajajvarit

ajajvar

jajvaritām

jajvartām

ajajvaritām

ajajvartām

jajvaranta

ajajvaranta

Активное причастие
sg.
N

jajvarvās

jajvarvas

Acc

jajvarvāsam

jajvarvas

I

jajvaruṣā

jajvaruṣā

D

jajvaruṣe

jajvaruṣe

Abl

jajvaruṣas

jajvaruṣas

G

jajvaruṣas

jajvaruṣas

L

jajvaruṣi

jajvaruṣi

V

jajvarvas

jajvarvas