Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tark R0tark0IIU05думать
Причастие настоящего времени
sg.
N

tarkan

tarkat

tarkānas

tarkānam

Acc

tarkantam

tarkat

tarkānam

I

tarkatā

tarkatā

tarkānena

D

tarkate

tarkate

tarkānāya

Abl

tarkatas

tarkatas

tarkānāt

G

tarkatas

tarkatas

tarkānasya

L

tarkati

tarkati

tarkāne

V

tarkan

tarkat

tarkāna

Дезидеративное Причастие настоящего времени
sg.
N

san

-sat

-samānas

-samānam

Acc

santam

-sat

-samānam

I

-satā

-satā

samānena

D

-sate

-sate

samānāya

Abl

-satas

-satas

samānāt

G

-satas

-satas

-samānasya

L

-sati

-sati

samāne

V

san

-sat

-samāna

Каузативное Причастие настоящего времени
sg.
N

tarkayan

tarkayat

tarkayamānas

tarkayamānam

Acc

tarkayantam

tarkayat

tarkayamānam

I

tarkayatā

tarkayatā

tarkayamānena

D

tarkayate

tarkayate

tarkayamānāya

Abl

tarkayatas

tarkayatas

tarkayamānāt

G

tarkayatas

tarkayatas

tarkayamānasya

L

tarkayati

tarkayati

tarkayamāne

V

tarkayan

tarkayat

tarkayamāna

Интенсивное Причастие настоящего времени
sg.
N

tarītarkan

tarītarkat

tarītarkānas

tarītarkānam

Acc

tarītarkantam

tarītarkat

tarītarkānam

I

tarītarkatā

tarītarkatā

tarītarkānena

D

tarītarkate

tarītarkate

tarītarkānāya

Abl

tarītarkatas

tarītarkatas

tarītarkānāt

G

tarītarkatas

tarītarkatas

tarītarkānasya

L

tarītarkati

tarītarkati

tarītarkāne

V

tarītarkan

tarītarkat

tarītarkāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

aysan

-aysat

-aysamānas

-aysamānam

Acc

aysantam

-aysat

-aysamānam

I

-aysatā

-aysatā

aysamānena

D

-aysate

-aysate

aysamānāya

Abl

-aysatas

-aysatas

aysamānāt

G

-aysatas

-aysatas

-aysamānasya

L

-aysati

-aysati

aysamāne

V

aysan

-aysat

-aysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

tarītarkayan

tarītarkayat

tarītarkayānas

tarītarkayānam

Acc

tarītarkayantam

tarītarkayat

tarītarkayānam

I

tarītarkayatā

tarītarkayatā

tarītarkayānena

D

tarītarkayate

tarītarkayate

tarītarkayānāya

Abl

tarītarkayatas

tarītarkayatas

tarītarkayānāt

G

tarītarkayatas

tarītarkayatas

tarītarkayānasya

L

tarītarkayati

tarītarkayati

tarītarkayāne

V

tarītarkayan

tarītarkayat

tarītarkayāna