Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tark R0tark0IIU05думать
Perfect Tense
P.A.
sg.du.pl.
1

tatarka

tatarkva

tatarkma

2

tatarktha

tatarkathur

tatarka

3

tatarka

tatarkatur

tatarkus

sg.du.pl.
1

tatarke

tatarkvahe

tatarkmahe

2

tatarkṣe

tatarkāthe

tatargdhve

3

tatarke

tatarkāte

tatarkire

Optative Perfect Tense
P.A.
sg.du.pl.
1

tatarkyāyam

tatarkyāva

tatarkyāma

2

tatarkyās

tatarkyātam

tatarkyāta

3

tatarkyāt

tatarkyātām

tatarkyāyur

sg.du.pl.
1

tatarkīya

tatarkīvahi

tatarkīmahi

2

tatarkīthās

tatarkīyāthām

tatarkīdhvam

3

tatarkīta

tatarkīyātām

tatarkīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

tatarkāni

tatarkāva

tatarkāma

2

tatargdhi

tatarktam

tatarkta

3

tatarktu

tatarktām

tatarkantu

sg.du.pl.
1

tatarkai

tatarkāvahai

tatarkāmahai

2

tatarkṣva

tatarkāthām

tatargdhvam

3

tatarktām

tatarkātām

tatarkata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

tatarkam

tatarkāmi

tatarkāva

tatarkāvas

tatarkāma

tatarkāmas

2

tatarkas

tatarkasi

tatarkatam

tatarkathas

tatarkata

tatarkatha

3

tatarkat

tatarkati

tatarkatām

tatarkatas

tatarkānta

tatarkānti

sg.du.pl.
1

tatarke

tatarkāi

tatarkāvahi

tatarkāvahe

tatarkāmahi

tatarkāmahe

2

tatarkathās

tatarkase

tatarkāthām

tatarkāthe

tatarkadhvam

tatarkadhve

3

tatarkata

tatarkate

tatarkātām

tatarkāte

tatarkāta

tatarkāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

tatarkam

atatarkam

tatarkva

atatarkva

tatarkma

atatarkma

2

tatar

atatar

tatarktam

atatarktam

tatarkta

atatarkta

3

tatar

atatar

tatarktām

atatarktām

tatarkanta

atatarkanta

sg.du.pl.
1

tatarki

atatarki

tatarkvahi

atatarkvahi

tatarkmahi

atatarkmahi

2

tatarkthās

atatarkthās

tatarkāthām

atatarkāthām

tatargdhvam

atatargdhvam

3

tatarkta

atatarkta

tatarkātām

atatarkātām

tatarkata

atatarkata

tatarkran

atatarkran

Активное причастие
sg.
N

tatarkvās

tatarkvas

tatarkānas

tatarkānam

Acc

tatarkvāsam

tatarkvas

tatarkānam

I

tatarkuṣā

tatarkuṣā

tatarkānena

D

tatarkuṣe

tatarkuṣe

tatarkānāya

Abl

tatarkuṣas

tatarkuṣas

tatarkānāt

G

tatarkuṣas

tatarkuṣas

tatarkānasya

L

tatarkuṣi

tatarkuṣi

tatarkāne

V

tatarkvas

tatarkvas

tatarkāna