Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nard R0nardsIIU15вопить
Conditional Mood
P.A.
sg.du.pl.
1

anardiṣyam

anartsyam

anardiṣyāva

anartsyāva

anardiṣyāma

anartsyāma

2

anardiṣyas

anartsyas

anardiṣyatam

anartsyatam

anardiṣyata

anartsyata

3

anardiṣyat

anartsyat

anardiṣyatām

anartsyatām

anardiṣyānta

anartsyānta

sg.du.pl.
1

anardiṣye

anartsye

anardiṣyāvahi

anartsyāvahi

anardiṣyāmahi

anartsyāmahi

2

anardiṣyathās

anartsyathās

anardiṣyāthām

anartsyāthām

anardiṣyadhvam

anartsyadhvam

3

anardiṣyata

anartsyata

anardiṣyātām

anartsyātām

anardiṣyāta

anartsyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

aninardikṣyam

aninarttsyam

aninardikṣyāva

aninarttsyāva

aninardikṣyāma

aninarttsyāma

2

aninardikṣyas

aninarttsyas

aninardikṣyatam

aninarttsyatam

aninardikṣyata

aninarttsyata

3

aninardikṣyat

aninarttsyat

aninardikṣyatām

aninarttsyatām

aninardikṣyānta

aninarttsyānta

sg.du.pl.
1

aninardikṣye

aninarttsye

aninardikṣyāvahi

aninarttsyāvahi

aninardikṣyāmahi

aninarttsyāmahi

2

aninardikṣyathās

aninarttsyathās

aninardikṣyāthām

aninarttsyāthām

aninardikṣyadhvam

aninarttsyadhvam

3

aninardikṣyata

aninarttsyata

aninardikṣyātām

aninarttsyātām

aninardikṣyāta

aninarttsyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

anardaysyam

anardaysyāva

anardaysyāma

2

anardaysyas

anardaysyatam

anardaysyata

3

anardaysyat

anardaysyatām

anardaysyānta

sg.du.pl.
1

anardaysye

anardaysyāvahi

anardaysyāmahi

2

anardaysyathās

anardaysyāthām

anardaysyadhvam

3

anardaysyata

anardaysyātām

anardaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

aninardaytsyam

aninardaytsyāva

aninardaytsyāma

2

aninardaytsyas

aninardaytsyatam

aninardaytsyata

3

aninardaytsyat

aninardaytsyatām

aninardaytsyānta

sg.du.pl.
1

aninardaytsye

aninardaytsyāvahi

aninardaytsyāmahi

2

aninardaytsyathās

aninardaytsyāthām

aninardaytsyadhvam

3

aninardaytsyata

aninardaytsyātām

aninardaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

anarīnardaysyam

anarīnardaysyāva

anarīnardaysyāma

2

anarīnardaysyas

anarīnardaysyatam

anarīnardaysyata

3

anarīnardaysyat

anarīnardaysyatām

anarīnardaysyānta

sg.du.pl.
1

anarīnardaysye

anarīnardaysyāvahi

anarīnardaysyāmahi

2

anarīnardaysyathās

anarīnardaysyāthām

anarīnardaysyadhvam

3

anarīnardaysyata

anarīnardaysyātām

anarīnardaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

anarīnardiṣyam

anarīnartsyam

anarīnardiṣyāva

anarīnartsyāva

anarīnardiṣyāma

anarīnartsyāma

2

anarīnardiṣyas

anarīnartsyas

anarīnardiṣyatam

anarīnartsyatam

anarīnardiṣyata

anarīnartsyata

3

anarīnardiṣyat

anarīnartsyat

anarīnardiṣyatām

anarīnartsyatām

anarīnardiṣyānta

anarīnartsyānta

sg.du.pl.
1

anarīnardiṣye

anarīnartsye

anarīnardiṣyāvahi

anarīnartsyāvahi

anarīnardiṣyāmahi

anarīnartsyāmahi

2

anarīnardiṣyathās

anarīnartsyathās

anarīnardiṣyāthām

anarīnartsyāthām

anarīnardiṣyadhvam

anarīnartsyadhvam

3

anarīnardiṣyata

anarīnartsyata

anarīnardiṣyātām

anarīnartsyātām

anarīnardiṣyāta

anarīnartsyāta