Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nard R0nardsIIU15вопить
Imperfect Tense
P.A.
sg.du.pl.
1

anardam

anardāva

anardāma

2

anardas

anardatam

anardata

3

anardat

anardatām

anardan

sg.du.pl.
1

anarde

anardāvahi

anardāmahi

2

anardathās

anardethām

anardadhvam

3

anardata

anardetām

anardanta

Passive Imperfect Tense
A.
sg.du.pl.
1

anardye

anardyāvahi

anardyāmahi

2

anardyathās

anardyethām

anardyadhvam

3

anardyata

anardyetām

anardyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninardiṣam

aninartsam

aninardiṣāva

aninartsāva

aninardiṣāma

aninartsāma

2

aninardiṣas

aninartsas

aninardiṣatam

aninartsatam

aninardiṣata

aninartsata

3

aninardiṣat

aninartsat

aninardiṣatām

aninartsatām

aninardiṣan

aninartsan

sg.du.pl.
1

aninardiṣe

aninartse

aninardiṣāvahi

aninartsāvahi

aninardiṣāmahi

aninartsāmahi

2

aninardiṣathās

aninartsathās

aninardiṣethām

aninartsethām

aninardiṣadhvam

aninartsadhvam

3

aninardiṣata

aninartsata

aninardiṣetām

aninartsetām

aninardiṣanta

aninartsanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninardiṣye

aninartsye

aninardiṣyāvahi

aninartsyāvahi

aninardiṣyāmahi

aninartsyāmahi

2

aninardiṣyathās

aninartsyathās

aninardiṣyethām

aninartsyethām

aninardiṣyadhvam

aninartsyadhvam

3

aninardiṣyata

aninartsyata

aninardiṣyetām

aninartsyetām

aninardiṣyanta

aninartsyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

anardayam

anardayāva

anardayāma

2

anardayas

anardayatam

anardayata

3

anardayat

anardayatām

anardayan

sg.du.pl.
1

anardaye

anardayāvahi

anardayāmahi

2

anardayathās

anardayethām

anardayadhvam

3

anardayata

anardayetām

anardayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

anardayye

anardayyāvahi

anardayyāmahi

2

anardayyathās

anardayyethām

anardayyadhvam

3

anardayyata

anardayyetām

anardayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninardaysam

aninardaysāva

aninardaysāma

2

aninardaysas

aninardaysatam

aninardaysata

3

aninardaysat

aninardaysatām

aninardaysan

sg.du.pl.
1

aninardayse

aninardaysāvahi

aninardaysāmahi

2

aninardaysathās

aninardaysethām

aninardaysadhvam

3

aninardaysata

aninardaysetām

aninardaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninardaysye

aninardaysyāvahi

aninardaysyāmahi

2

aninardaysyathās

aninardaysyethām

aninardaysyadhvam

3

aninardaysyata

aninardaysyetām

aninardaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

anarīnardayam

anarīnardayāva

anarīnardayāma

2

anarīnardayas

anarīnardayatam

anarīnardayata

3

anarīnardayat

anarīnardayatām

anarīnardayan

sg.du.pl.
1

anarīnardaye

anarīnardayāvahi

anarīnardayāmahi

2

anarīnardayathās

anarīnardayethām

anarīnardayadhvam

3

anarīnardayata

anarīnardayetām

anarīnardayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anarīnardayye

anarīnardayyāvahi

anarīnardayyāmahi

2

anarīnardayyathās

anarīnardayyethām

anarīnardayyadhvam

3

anarīnardayyata

anarīnardayyetām

anarīnardayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

anarīnardam

anarīnardāva

anarīnardāma

2

anarīnardas

anarīnardatam

anarīnardata

3

anarīnardat

anarīnardatām

anarīnardan

sg.du.pl.
1

anarīnarde

anarīnardāvahi

anarīnardāmahi

2

anarīnardathās

anarīnardethām

anarīnardadhvam

3

anarīnardata

anarīnardetām

anarīnardanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anarīnardye

anarīnardyāvahi

anarīnardyāmahi

2

anarīnardyathās

anarīnardyethām

anarīnardyadhvam

3

anarīnardyata

anarīnardyetām

anarīnardyanta