Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nard R0nardsIIU15вопить
Активное причастие будущего времени
sg.
N

nardiṣyan

nartsyan

nardiṣyat

nartsyat

nardiṣyamāṇas

nartsyamānas

nardiṣyamāṇam

nartsyamānam

Acc

nardiṣyantam

nartsyantam

nardiṣyat

nartsyat

nardiṣyamāṇam

nartsyamānam

I

nardiṣyatā

nartsyatā

nardiṣyatā

nartsyatā

nardiṣyamāṇena

nartsyamānena

D

nardiṣyate

nartsyate

nardiṣyate

nartsyate

nardiṣyamāṇāya

nartsyamānāya

Abl

nardiṣyatas

nartsyatas

nardiṣyatas

nartsyatas

nardiṣyamāṇāt

nartsyamānāt

G

nardiṣyatas

nartsyatas

nardiṣyatas

nartsyatas

nardiṣyamāṇasya

nartsyamānasya

L

nardiṣyati

nartsyati

nardiṣyati

nartsyati

nardiṣyamāṇe

nartsyamāne

V

nardiṣyan

nartsyan

nardiṣyat

nartsyat

nardiṣyamāṇa

nartsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

ninardikṣyan

ninarttsyan

ninardikṣyat

ninarttsyat

ninardikṣyamāṇas

ninarttsyamānas

ninardikṣyamāṇam

ninarttsyamānam

Acc

ninardikṣyantam

ninarttsyantam

ninardikṣyat

ninarttsyat

ninardikṣyamāṇam

ninarttsyamānam

I

ninardikṣyatā

ninarttsyatā

ninardikṣyatā

ninarttsyatā

ninardikṣyamāṇena

ninarttsyamānena

D

ninardikṣyate

ninarttsyate

ninardikṣyate

ninarttsyate

ninardikṣyamāṇāya

ninarttsyamānāya

Abl

ninardikṣyatas

ninarttsyatas

ninardikṣyatas

ninarttsyatas

ninardikṣyamāṇāt

ninarttsyamānāt

G

ninardikṣyatas

ninarttsyatas

ninardikṣyatas

ninarttsyatas

ninardikṣyamāṇasya

ninarttsyamānasya

L

ninardikṣyati

ninarttsyati

ninardikṣyati

ninarttsyati

ninardikṣyamāṇe

ninarttsyamāne

V

ninardikṣyan

ninarttsyan

ninardikṣyat

ninarttsyat

ninardikṣyamāṇa

ninarttsyamāna

Каузативное Активное причастие будущего времени
sg.
N

nardaysyan

nardaysyat

nardaysyamānas

nardaysyamānam

Acc

nardaysyantam

nardaysyat

nardaysyamānam

I

nardaysyatā

nardaysyatā

nardaysyamānena

D

nardaysyate

nardaysyate

nardaysyamānāya

Abl

nardaysyatas

nardaysyatas

nardaysyamānāt

G

nardaysyatas

nardaysyatas

nardaysyamānasya

L

nardaysyati

nardaysyati

nardaysyamāne

V

nardaysyan

nardaysyat

nardaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

narīnardiṣyan

narīnartsyan

narīnardiṣyat

narīnartsyat

narīnardiṣyamāṇas

narīnartsyamānas

narīnardiṣyamāṇam

narīnartsyamānam

Acc

narīnardiṣyantam

narīnartsyantam

narīnardiṣyat

narīnartsyat

narīnardiṣyamāṇam

narīnartsyamānam

I

narīnardiṣyatā

narīnartsyatā

narīnardiṣyatā

narīnartsyatā

narīnardiṣyamāṇena

narīnartsyamānena

D

narīnardiṣyate

narīnartsyate

narīnardiṣyate

narīnartsyate

narīnardiṣyamāṇāya

narīnartsyamānāya

Abl

narīnardiṣyatas

narīnartsyatas

narīnardiṣyatas

narīnartsyatas

narīnardiṣyamāṇāt

narīnartsyamānāt

G

narīnardiṣyatas

narīnartsyatas

narīnardiṣyatas

narīnartsyatas

narīnardiṣyamāṇasya

narīnartsyamānasya

L

narīnardiṣyati

narīnartsyati

narīnardiṣyati

narīnartsyati

narīnardiṣyamāṇe

narīnartsyamāne

V

narīnardiṣyan

narīnartsyan

narīnardiṣyat

narīnartsyat

narīnardiṣyamāṇa

narīnartsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

ninardaytsyan

ninardaytsyat

ninardaytsyamānas

ninardaytsyamānam

Acc

ninardaytsyantam

ninardaytsyat

ninardaytsyamānam

I

ninardaytsyatā

ninardaytsyatā

ninardaytsyamānena

D

ninardaytsyate

ninardaytsyate

ninardaytsyamānāya

Abl

ninardaytsyatas

ninardaytsyatas

ninardaytsyamānāt

G

ninardaytsyatas

ninardaytsyatas

ninardaytsyamānasya

L

ninardaytsyati

ninardaytsyati

ninardaytsyamāne

V

ninardaytsyan

ninardaytsyat

ninardaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

narīnardaysyan

narīnardaysyat

narīnardaysyamānas

narīnardaysyamānam

Acc

narīnardaysyantam

narīnardaysyat

narīnardaysyamānam

I

narīnardaysyatā

narīnardaysyatā

narīnardaysyamānena

D

narīnardaysyate

narīnardaysyate

narīnardaysyamānāya

Abl

narīnardaysyatas

narīnardaysyatas

narīnardaysyamānāt

G

narīnardaysyatas

narīnardaysyatas

narīnardaysyamānasya

L

narīnardaysyati

narīnardaysyati

narīnardaysyamāne

V

narīnardaysyan

narīnardaysyat

narīnardaysyamāna