Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nard R0nardsIIU15вопить
Пассивное причастие будущего времени / причастие долженствования
sg.
N

nardatas

nardīnīyīs

nardāyyas

nardenyas

narditavyas

narttavyas

nārditavyas

nārttavyas

narditvas

narttvas

nardatam

nardīnīyīm

nardāyyam

nardenyam

narditavyam

narttavyam

nārditavyam

nārttavyam

narditvam

narttvam

Acc

nardatam

nardīnīyīm

nardāyyam

nardenyam

narditavyam

narttavyam

nārditavyam

nārttavyam

narditvam

narttvam

nardatam

nardīnīyīm

nardāyyam

nardenyam

narditavyam

narttavyam

nārditavyam

nārttavyam

narditvam

narttvam

I

nardatena

nardīnīyīna

nardāyyena

nardenyena

narditavyena

narttavyena

nārditavyena

nārttavyena

narditvena

narttvena

nardatena

nardīnīyīna

nardāyyena

nardenyena

narditavyena

narttavyena

nārditavyena

nārttavyena

narditvena

narttvena

D

nardatāya

nardīnīyyaya

nardāyyāya

nardenyāya

narditavyāya

narttavyāya

nārditavyāya

nārttavyāya

narditvāya

narttvāya

nardatāya

nardīnīyyaya

nardāyyāya

nardenyāya

narditavyāya

narttavyāya

nārditavyāya

nārttavyāya

narditvāya

narttvāya

Abl

nardatāt

nardīnīyyat

nardāyyāt

nardenyāt

narditavyāt

narttavyāt

nārditavyāt

nārttavyāt

narditvāt

narttvāt

nardatāt

nardīnīyyat

nardāyyāt

nardenyāt

narditavyāt

narttavyāt

nārditavyāt

nārttavyāt

narditvāt

narttvāt

G

nardatasya

nardīnīyīṣya

nardāyyasya

nardenyasya

narditavyasya

narttavyasya

nārditavyasya

nārttavyasya

narditvasya

narttvasya

nardatasya

nardīnīyīṣya

nardāyyasya

nardenyasya

narditavyasya

narttavyasya

nārditavyasya

nārttavyasya

narditvasya

narttvasya

L

nardate

nardīnīyī

nardāyye

nardenye

narditavye

narttavye

nārditavye

nārttavye

narditve

narttve

nardate

nardīnīyī

nardāyye

nardenye

narditavye

narttavye

nārditavye

nārttavye

narditve

narttve

V

nardata

nardīnīyī

nardāyya

nardenya

narditavya

narttavya

nārditavya

nārttavya

narditva

narttva

nardata

nardīnīyī

nardāyya

nardenya

narditavya

narttavya

nārditavya

nārttavya

narditva

narttva

Дезидеративное Пассивное причастие будущего времени
sg.
N

ninardiṣatas

ninartsatas

ninardiṣīnīyīs

ninartsīnīyīs

ninardiṣṭavyas

ninarttavyas

ninardiṣṭavyas

ninarttavyas

ninardiṣatam

ninartsatam

ninardiṣīnīyīm

ninartsīnīyīm

ninardiṣṭavyam

ninarttavyam

ninardiṣṭavyam

ninarttavyam

Acc

ninardiṣatam

ninartsatam

ninardiṣīnīyīm

ninartsīnīyīm

ninardiṣṭavyam

ninarttavyam

ninardiṣṭavyam

ninarttavyam

ninardiṣatam

ninartsatam

ninardiṣīnīyīm

ninartsīnīyīm

ninardiṣṭavyam

ninarttavyam

ninardiṣṭavyam

ninarttavyam

I

ninardiṣatena

ninartsatena

ninardiṣīnīyīna

ninartsīnīyīna

ninardiṣṭavyena

ninarttavyena

ninardiṣṭavyena

ninarttavyena

ninardiṣatena

ninartsatena

ninardiṣīnīyīna

ninartsīnīyīna

ninardiṣṭavyena

ninarttavyena

ninardiṣṭavyena

ninarttavyena

D

ninardiṣatāya

ninartsatāya

ninardiṣīnīyyaya

ninartsīnīyyaya

ninardiṣṭavyāya

ninarttavyāya

ninardiṣṭavyāya

ninarttavyāya

ninardiṣatāya

ninartsatāya

ninardiṣīnīyyaya

ninartsīnīyyaya

ninardiṣṭavyāya

ninarttavyāya

ninardiṣṭavyāya

ninarttavyāya

Abl

ninardiṣatāt

ninartsatāt

ninardiṣīnīyyat

ninartsīnīyyat

ninardiṣṭavyāt

ninarttavyāt

ninardiṣṭavyāt

ninarttavyāt

ninardiṣatāt

ninartsatāt

ninardiṣīnīyyat

ninartsīnīyyat

ninardiṣṭavyāt

ninarttavyāt

ninardiṣṭavyāt

ninarttavyāt

G

ninardiṣatasya

ninartsatasya

ninardiṣīnīyīṣya

ninartsīnīyīṣya

ninardiṣṭavyasya

ninarttavyasya

ninardiṣṭavyasya

ninarttavyasya

ninardiṣatasya

ninartsatasya

ninardiṣīnīyīṣya

ninartsīnīyīṣya

ninardiṣṭavyasya

ninarttavyasya

ninardiṣṭavyasya

ninarttavyasya

L

ninardiṣate

ninartsate

ninardiṣīnīyī

ninartsīnīyī

ninardiṣṭavye

ninarttavye

ninardiṣṭavye

ninarttavye

ninardiṣate

ninartsate

ninardiṣīnīyī

ninartsīnīyī

ninardiṣṭavye

ninarttavye

ninardiṣṭavye

ninarttavye

V

ninardiṣata

ninartsata

ninardiṣīnīyī

ninartsīnīyī

ninardiṣṭavya

ninarttavya

ninardiṣṭavya

ninarttavya

ninardiṣata

ninartsata

ninardiṣīnīyī

ninartsīnīyī

ninardiṣṭavya

ninarttavya

ninardiṣṭavya

ninarttavya

Каузативное Пассивное причастие будущего времени
sg.
N

nardatas

nardīnīyīs

narttavyas

nardāytavyas

nardatam

nardīnīyīm

narttavyam

nardāytavyam

Acc

nardatam

nardīnīyīm

narttavyam

nardāytavyam

nardatam

nardīnīyīm

narttavyam

nardāytavyam

I

nardatena

nardīnīyīna

narttavyena

nardāytavyena

nardatena

nardīnīyīna

narttavyena

nardāytavyena

D

nardatāya

nardīnīyyaya

narttavyāya

nardāytavyāya

nardatāya

nardīnīyyaya

narttavyāya

nardāytavyāya

Abl

nardatāt

nardīnīyyat

narttavyāt

nardāytavyāt

nardatāt

nardīnīyyat

narttavyāt

nardāytavyāt

G

nardatasya

nardīnīyīṣya

narttavyasya

nardāytavyasya

nardatasya

nardīnīyīṣya

narttavyasya

nardāytavyasya

L

nardate

nardīnīyī

narttavye

nardāytavye

nardate

nardīnīyī

narttavye

nardāytavye

V

nardata

nardīnīyī

narttavya

nardāytavya

nardata

nardīnīyī

narttavya

nardāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

narīnardatas

narīnardīnīyīs

narīnarditavyas

narīnarttavyas

nārīnārditavyas

nārīnārttavyas

narīnardatam

narīnardīnīyīm

narīnarditavyam

narīnarttavyam

nārīnārditavyam

nārīnārttavyam

Acc

narīnardatam

narīnardīnīyīm

narīnarditavyam

narīnarttavyam

nārīnārditavyam

nārīnārttavyam

narīnardatam

narīnardīnīyīm

narīnarditavyam

narīnarttavyam

nārīnārditavyam

nārīnārttavyam

I

narīnardatena

narīnardīnīyīna

narīnarditavyena

narīnarttavyena

nārīnārditavyena

nārīnārttavyena

narīnardatena

narīnardīnīyīna

narīnarditavyena

narīnarttavyena

nārīnārditavyena

nārīnārttavyena

D

narīnardatāya

narīnardīnīyyaya

narīnarditavyāya

narīnarttavyāya

nārīnārditavyāya

nārīnārttavyāya

narīnardatāya

narīnardīnīyyaya

narīnarditavyāya

narīnarttavyāya

nārīnārditavyāya

nārīnārttavyāya

Abl

narīnardatāt

narīnardīnīyyat

narīnarditavyāt

narīnarttavyāt

nārīnārditavyāt

nārīnārttavyāt

narīnardatāt

narīnardīnīyyat

narīnarditavyāt

narīnarttavyāt

nārīnārditavyāt

nārīnārttavyāt

G

narīnardatasya

narīnardīnīyīṣya

narīnarditavyasya

narīnarttavyasya

nārīnārditavyasya

nārīnārttavyasya

narīnardatasya

narīnardīnīyīṣya

narīnarditavyasya

narīnarttavyasya

nārīnārditavyasya

nārīnārttavyasya

L

narīnardate

narīnardīnīyī

narīnarditavye

narīnarttavye

nārīnārditavye

nārīnārttavye

narīnardate

narīnardīnīyī

narīnarditavye

narīnarttavye

nārīnārditavye

nārīnārttavye

V

narīnardata

narīnardīnīyī

narīnarditavya

narīnarttavya

nārīnārditavya

nārīnārttavya

narīnardata

narīnardīnīyī

narīnarditavya

narīnarttavya

nārīnārditavya

nārīnārttavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

ninardaysatas

ninardaysīnīyīs

ninardaystavyas

ninardaystavyas

ninardaysatam

ninardaysīnīyīm

ninardaystavyam

ninardaystavyam

Acc

ninardaysatam

ninardaysīnīyīm

ninardaystavyam

ninardaystavyam

ninardaysatam

ninardaysīnīyīm

ninardaystavyam

ninardaystavyam

I

ninardaysatena

ninardaysīnīyīna

ninardaystavyena

ninardaystavyena

ninardaysatena

ninardaysīnīyīna

ninardaystavyena

ninardaystavyena

D

ninardaysatāya

ninardaysīnīyyaya

ninardaystavyāya

ninardaystavyāya

ninardaysatāya

ninardaysīnīyyaya

ninardaystavyāya

ninardaystavyāya

Abl

ninardaysatāt

ninardaysīnīyyat

ninardaystavyāt

ninardaystavyāt

ninardaysatāt

ninardaysīnīyyat

ninardaystavyāt

ninardaystavyāt

G

ninardaysatasya

ninardaysīnīyīṣya

ninardaystavyasya

ninardaystavyasya

ninardaysatasya

ninardaysīnīyīṣya

ninardaystavyasya

ninardaystavyasya

L

ninardaysate

ninardaysīnīyī

ninardaystavye

ninardaystavye

ninardaysate

ninardaysīnīyī

ninardaystavye

ninardaystavye

V

ninardaysata

ninardaysīnīyī

ninardaystavya

ninardaystavya

ninardaysata

ninardaysīnīyī

ninardaystavya

ninardaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

narīnardatas

narīnardīnīyīs

narīnarttavyas

narīnardāytavyas

narīnardatam

narīnardīnīyīm

narīnarttavyam

narīnardāytavyam

Acc

narīnardatam

narīnardīnīyīm

narīnarttavyam

narīnardāytavyam

narīnardatam

narīnardīnīyīm

narīnarttavyam

narīnardāytavyam

I

narīnardatena

narīnardīnīyīna

narīnarttavyena

narīnardāytavyena

narīnardatena

narīnardīnīyīna

narīnarttavyena

narīnardāytavyena

D

narīnardatāya

narīnardīnīyyaya

narīnarttavyāya

narīnardāytavyāya

narīnardatāya

narīnardīnīyyaya

narīnarttavyāya

narīnardāytavyāya

Abl

narīnardatāt

narīnardīnīyyat

narīnarttavyāt

narīnardāytavyāt

narīnardatāt

narīnardīnīyyat

narīnarttavyāt

narīnardāytavyāt

G

narīnardatasya

narīnardīnīyīṣya

narīnarttavyasya

narīnardāytavyasya

narīnardatasya

narīnardīnīyīṣya

narīnarttavyasya

narīnardāytavyasya

L

narīnardate

narīnardīnīyī

narīnarttavye

narīnardāytavye

narīnardate

narīnardīnīyī

narīnarttavye

narīnardāytavye

V

narīnardata

narīnardīnīyī

narīnarttavya

narīnardāytavya

narīnardata

narīnardīnīyī

narīnarttavya

narīnardāytavya