Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nard R0nardsIIU15вопить
Perfect Tense
P.A.
sg.du.pl.
1

nanarda

nanardva

nanardma

2

nanarditha

nanarttha

nanardathur

nanarda

3

nanarda

nanardatur

nanardus

sg.du.pl.
1

nanarde

nanardvahe

nanardmahe

2

nanardiṣe

nanartse

nanardāthe

nanarddhve

3

nanarde

nanardāte

nanardire

Optative Perfect Tense
P.A.
sg.du.pl.
1

nanardyāyam

nanardyāva

nanardyāma

2

nanardyās

nanardyātam

nanardyāta

3

nanardyāt

nanardyātām

nanardyāyur

sg.du.pl.
1

nanardīya

nanardīvahi

nanardīmahi

2

nanardīthās

nanardīyāthām

nanardīdhvam

3

nanardīta

nanardīyātām

nanardīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

nanardāni

nanardāva

nanardāma

2

nanarddhi

nanarditam

nanarttam

nanardita

nanartta

3

nanarditu

nanarttu

nanarditām

nanarttām

nanardantu

sg.du.pl.
1

nanardai

nanardāvahai

nanardāmahai

2

nanardiṣva

nanartsva

nanardāthām

nanarddhvam

3

nanarditām

nanarttām

nanardātām

nanardata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

nanardam

nanardāmi

nanardāva

nanardāvas

nanardāma

nanardāmas

2

nanardas

nanardasi

nanardatam

nanardathas

nanardata

nanardatha

3

nanardat

nanardati

nanardatām

nanardatas

nanardānta

nanardānti

sg.du.pl.
1

nanarde

nanardāi

nanardāvahi

nanardāvahe

nanardāmahi

nanardāmahe

2

nanardathās

nanardase

nanardāthām

nanardāthe

nanardadhvam

nanardadhve

3

nanardata

nanardate

nanardātām

nanardāte

nanardāta

nanardāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

nanardam

ananardam

nanardva

ananardva

nanardma

ananardma

2

nanardis

nanar

ananardis

ananar

nanarditam

nanarttam

ananarditam

ananarttam

nanardita

nanartta

ananardita

ananartta

3

nanardit

nanar

ananardit

ananar

nanarditām

nanarttām

ananarditām

ananarttām

nanardanta

ananardanta

sg.du.pl.
1

nanardi

ananardi

nanardvahi

ananardvahi

nanardmahi

ananardmahi

2

nanardithās

nanartthās

ananardithās

ananartthās

nanardāthām

ananardāthām

nanarddhvam

ananarddhvam

3

nanardita

nanartta

ananardita

ananartta

nanardātām

ananardātām

nanardata

ananardata

nanardran

ananardran

Активное причастие
sg.
N

nanardvās

nanardvas

nanardānas

nanardānam

Acc

nanardvāsam

nanardvas

nanardānam

I

nanarduṣā

nanarduṣā

nanardānena

D

nanarduṣe

nanarduṣe

nanardānāya

Abl

nanarduṣas

nanarduṣas

nanardānāt

G

nanarduṣas

nanarduṣas

nanardānasya

L

nanarduṣi

nanarduṣi

nanardāne

V

nanardvas

nanardvas

nanardāna