Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
pard R0pard0IIĀ15испражняться
Injunctive Mood
A.
sg.du.pl.
1

pardī

pardīvahi

pardīmahi

2

pardīthās

pardyāthām

pardīdhvam

3

pardīta

pardyātām

pardyata

Desiderative Injunctive Mood
A.
sg.du.pl.
1

-sīvahi

-sīmahi

2

-sīthās

syāthām

-sīdhvam

3

-sīta

syātām

syata

Causative Injunctive Mood
A.
sg.du.pl.
1

pardayī

pardayīvahi

pardayīmahi

2

pardayīthās

pardayyāthām

pardayīdhvam

3

pardayīta

pardayyātām

pardayyata

Causative-desiderative Injunctive Mood
A.
sg.du.pl.
1

aysī

-aysīvahi

-aysīmahi

2

-aysīthās

aysyāthām

-aysīdhvam

3

-aysīta

aysyātām

aysyata

Causative-intensive Injunctive Mood
A.
sg.du.pl.
1

parīpardayi

parīpardaysi

parīpardayvahi

parīpardaysvahi

parīpardaymahi

parīpardaysmahi

2

parīpardaythās

parīpardaysthās

parīpardayāthām

parīpardaysāthām

parīpardaydhvam

parīpardaydhvam

3

parīpardayta

parīpardaysta

parīpardayātām

parīpardaysātām

parīparday

Intensive Injunctive Mood
A.
sg.du.pl.
1

parīpardi

parīpartsi

parīpardvahi

parīpartsvahi

parīpardmahi

parīpartsmahi

2

parīpartthās

parīpartthās

parīpardāthām

parīpartsāthām

parīparddhvam

parīpartdhvam

3

parīpartta

parīpartta

parīpardātām

parīpartsātām

parīpar