Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
pard R0pard0IIĀ15испражняться
Пассивное причастие будущего времени / причастие долженствования
sg.
N

pardatas

pardīnīyīs

pardāyyas

pardenyas

parttavyas

pārttavyas

parttvas

pardatam

pardīnīyīm

pardāyyam

pardenyam

parttavyam

pārttavyam

parttvam

Acc

pardatam

pardīnīyīm

pardāyyam

pardenyam

parttavyam

pārttavyam

parttvam

pardatam

pardīnīyīm

pardāyyam

pardenyam

parttavyam

pārttavyam

parttvam

I

pardatena

pardīnīyīna

pardāyyena

pardenyena

parttavyena

pārttavyena

parttvena

pardatena

pardīnīyīna

pardāyyena

pardenyena

parttavyena

pārttavyena

parttvena

D

pardatāya

pardīnīyyaya

pardāyyāya

pardenyāya

parttavyāya

pārttavyāya

parttvāya

pardatāya

pardīnīyyaya

pardāyyāya

pardenyāya

parttavyāya

pārttavyāya

parttvāya

Abl

pardatāt

pardīnīyyat

pardāyyāt

pardenyāt

parttavyāt

pārttavyāt

parttvāt

pardatāt

pardīnīyyat

pardāyyāt

pardenyāt

parttavyāt

pārttavyāt

parttvāt

G

pardatasya

pardīnīyīṣya

pardāyyasya

pardenyasya

parttavyasya

pārttavyasya

parttvasya

pardatasya

pardīnīyīṣya

pardāyyasya

pardenyasya

parttavyasya

pārttavyasya

parttvasya

L

pardate

pardīnīyī

pardāyye

pardenye

parttavye

pārttavye

parttve

pardate

pardīnīyī

pardāyye

pardenye

parttavye

pārttavye

parttve

V

pardata

pardīnīyī

pardāyya

pardenya

parttavya

pārttavya

parttva

pardata

pardīnīyī

pardāyya

pardenya

parttavya

pārttavya

parttva

Дезидеративное Пассивное причастие будущего времени
sg.
N

-satas

-sīnīyīs

-stavyas

-stavyas

-satam

-sīnīyīm

-stavyam

-stavyam

Acc

-satam

-sīnīyīm

-stavyam

-stavyam

-satam

-sīnīyīm

-stavyam

-stavyam

I

satena

sīnīyīna

stavyena

stavyena

satena

sīnīyīna

stavyena

stavyena

D

satāya

sīnīyyaya

stavyāya

stavyāya

satāya

sīnīyyaya

stavyāya

stavyāya

Abl

satāt

sīnīyyat

stavyāt

stavyāt

satāt

sīnīyyat

stavyāt

stavyāt

G

-satasya

sīnīyīṣya

-stavyasya

-stavyasya

-satasya

sīnīyīṣya

-stavyasya

-stavyasya

L

sate

sīnīyī

stavye

stavye

sate

sīnīyī

stavye

stavye

V

-sata

-sīnīyī

-stavya

-stavya

-sata

-sīnīyī

-stavya

-stavya

Каузативное Пассивное причастие будущего времени
sg.
N

pardatas

pardīnīyīs

parttavyas

pardāytavyas

pardatam

pardīnīyīm

parttavyam

pardāytavyam

Acc

pardatam

pardīnīyīm

parttavyam

pardāytavyam

pardatam

pardīnīyīm

parttavyam

pardāytavyam

I

pardatena

pardīnīyīna

parttavyena

pardāytavyena

pardatena

pardīnīyīna

parttavyena

pardāytavyena

D

pardatāya

pardīnīyyaya

parttavyāya

pardāytavyāya

pardatāya

pardīnīyyaya

parttavyāya

pardāytavyāya

Abl

pardatāt

pardīnīyyat

parttavyāt

pardāytavyāt

pardatāt

pardīnīyyat

parttavyāt

pardāytavyāt

G

pardatasya

pardīnīyīṣya

parttavyasya

pardāytavyasya

pardatasya

pardīnīyīṣya

parttavyasya

pardāytavyasya

L

pardate

pardīnīyī

parttavye

pardāytavye

pardate

pardīnīyī

parttavye

pardāytavye

V

pardata

pardīnīyī

parttavya

pardāytavya

pardata

pardīnīyī

parttavya

pardāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

parīpardatas

parīpardīnīyīs

parīparttavyas

pārīpārttavyas

parīpardatam

parīpardīnīyīm

parīparttavyam

pārīpārttavyam

Acc

parīpardatam

parīpardīnīyīm

parīparttavyam

pārīpārttavyam

parīpardatam

parīpardīnīyīm

parīparttavyam

pārīpārttavyam

I

parīpardatena

parīpardīnīyīna

parīparttavyena

pārīpārttavyena

parīpardatena

parīpardīnīyīna

parīparttavyena

pārīpārttavyena

D

parīpardatāya

parīpardīnīyyaya

parīparttavyāya

pārīpārttavyāya

parīpardatāya

parīpardīnīyyaya

parīparttavyāya

pārīpārttavyāya

Abl

parīpardatāt

parīpardīnīyyat

parīparttavyāt

pārīpārttavyāt

parīpardatāt

parīpardīnīyyat

parīparttavyāt

pārīpārttavyāt

G

parīpardatasya

parīpardīnīyīṣya

parīparttavyasya

pārīpārttavyasya

parīpardatasya

parīpardīnīyīṣya

parīparttavyasya

pārīpārttavyasya

L

parīpardate

parīpardīnīyī

parīparttavye

pārīpārttavye

parīpardate

parīpardīnīyī

parīparttavye

pārīpārttavye

V

parīpardata

parīpardīnīyī

parīparttavya

pārīpārttavya

parīpardata

parīpardīnīyī

parīparttavya

pārīpārttavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

-aysatas

-aysīnīyīs

-aystavyas

-aystavyas

-aysatam

-aysīnīyīm

-aystavyam

-aystavyam

Acc

-aysatam

-aysīnīyīm

-aystavyam

-aystavyam

-aysatam

-aysīnīyīm

-aystavyam

-aystavyam

I

aysatena

aysīnīyīna

aystavyena

aystavyena

aysatena

aysīnīyīna

aystavyena

aystavyena

D

aysatāya

aysīnīyyaya

aystavyāya

aystavyāya

aysatāya

aysīnīyyaya

aystavyāya

aystavyāya

Abl

aysatāt

aysīnīyyat

aystavyāt

aystavyāt

aysatāt

aysīnīyyat

aystavyāt

aystavyāt

G

-aysatasya

aysīnīyīṣya

-aystavyasya

-aystavyasya

-aysatasya

aysīnīyīṣya

-aystavyasya

-aystavyasya

L

aysate

aysīnīyī

aystavye

aystavye

aysate

aysīnīyī

aystavye

aystavye

V

-aysata

-aysīnīyī

-aystavya

-aystavya

-aysata

-aysīnīyī

-aystavya

-aystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

parīpardatas

parīpardīnīyīs

parīparttavyas

parīpardāytavyas

parīpardatam

parīpardīnīyīm

parīparttavyam

parīpardāytavyam

Acc

parīpardatam

parīpardīnīyīm

parīparttavyam

parīpardāytavyam

parīpardatam

parīpardīnīyīm

parīparttavyam

parīpardāytavyam

I

parīpardatena

parīpardīnīyīna

parīparttavyena

parīpardāytavyena

parīpardatena

parīpardīnīyīna

parīparttavyena

parīpardāytavyena

D

parīpardatāya

parīpardīnīyyaya

parīparttavyāya

parīpardāytavyāya

parīpardatāya

parīpardīnīyyaya

parīparttavyāya

parīpardāytavyāya

Abl

parīpardatāt

parīpardīnīyyat

parīparttavyāt

parīpardāytavyāt

parīpardatāt

parīpardīnīyyat

parīparttavyāt

parīpardāytavyāt

G

parīpardatasya

parīpardīnīyīṣya

parīparttavyasya

parīpardāytavyasya

parīpardatasya

parīpardīnīyīṣya

parīparttavyasya

parīpardāytavyasya

L

parīpardate

parīpardīnīyī

parīparttavye

parīpardāytavye

parīpardate

parīpardīnīyī

parīparttavye

parīpardāytavye

V

parīpardata

parīpardīnīyī

parīparttavya

parīpardāytavya

parīpardata

parīpardīnīyī

parīparttavya

parīpardāytavya