Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation

несам.: ṛch
R1ṛ, ṛchv1IU2,3,5,6,91,2,4посылать
Aorist
P.A.
sg.du.pl.
1

āram

āram

ārṣam

ārva

ārva

ārāva

ārṣva

ārma

ārma

ārāma

ārṣma

2

ār

āras

ārṣīs

ārtam

ārtam

āratam

ārṣṭam

ārta

ārta

ārata

ārṣṭa

3

ār

ārat

ārṣīt

ārtām

ārtām

āratām

ārṣṭām

āranta

āran

ārṣanta

sg.du.pl.
1

āri

āre

arsi

ārvahi

ārāvahi

arsvahi

ārmahi

ārāmahi

arsmahi

2

ārthās

ārathās

arsthās

ārāthām

ārethām

arsāthām

ārdhvam

āradhvam

ardhvam

3

ārta

ārata

arsta

ārātām

āretām

arsātām

āra

arsnta

Desiderative Aorist
P.A.
sg.du.pl.
1

ārirṣyam

ārirṣīva

ārirṣīma

2

ārirṣīs

ārirṣītam

ārirṣīta

3

ārirṣīt

ārirṣītām

ārirṣyanta

sg.du.pl.
1

ārirṣī

ārirṣīvahi

ārirṣīmahi

2

ārirṣīthās

ārirṣyāthām

ārirṣīdhvam

3

ārirṣīta

ārirṣyātām

ārirṣyata

Causative Aorist
P.A.
sg.du.pl.
1

āripayam

āripayāva

āripayāma

2

āripayas

āripayatam

āripayata

3

āripayat

āripayatām

āripayan

sg.du.pl.
1

āripaye

āripayāvahi

āripayāmahi

2

āripayathās

āripayethām

āripayadhvam

3

āripayata

āripayetām

āripayanta

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

ārirpaysyam

ārirpaysīva

ārirpaysīma

2

ārirpaysīs

ārirpaysītam

ārirpaysīta

3

ārirpaysīt

ārirpaysītām

ārirpaysyanta

sg.du.pl.
1

ārirpaysī

ārirpaysīvahi

ārirpaysīmahi

2

ārirpaysīthās

ārirpaysyāthām

ārirpaysīdhvam

3

ārirpaysīta

ārirpaysyātām

ārirpaysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

ārarpay

ārarpāysam

ārarpayva

ārarpayva

ārarpāysva

ārarpayma

ārarpayma

ārarpāysma

2

ārarpay

ārarpāysīs

ārarpaytam

ārarpaytam

ārarpāystam

ārarpayta

ārarpayta

ārarpāysta

3

ārarpay

ārarpāysīt

ārarpaytām

ārarpaytām

ārarpāystām

ārarpayanta

ārarpāysanta

sg.du.pl.
1

ārarpāyi

ārarpaysi

ārarpayvahi

ārarpaysvahi

ārarpaymahi

ārarpaysmahi

2

ārarpaythās

ārarpaysthās

ārarpayāthām

ārarpaysāthām

ārarpaydhvam

ārarpaydhvam

3

ārarpayta

ārarpaysta

ārarpayātām

ārarpaysātām

ārarpay

Intensive Aorist
P.A.
sg.du.pl.
1

ārar

ārārṣam

ārṛva

ārarva

ārārṣva

ārṛma

ārarma

ārārṣma

2

ārar

ārārṣīs

ārṛtam

ārartam

ārārṣṭam

ārṛta

ārarta

ārārṣṭa

3

ārar

ārārṣīt

ārṛtām

ārartām

ārārṣṭām

ārranta

ārārṣanta

sg.du.pl.
1

ārāri

ārṛṣi

ārṛvahi

ārṛṣvahi

ārṛmahi

ārṛṣmahi

2

ārṛthās

ārṛṭṭhās

ārrāthām

ārṛṣāthām

ārṛdhvam

ārṛḍḍhvam

3

ārṛta

ārṛṣṭa

ārrātām

ārṛṣātām

ārṛs