Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation

несам.: ṛch
R1ṛ, ṛchv1IU2,3,5,6,91,2,4посылать
Причастие настоящего времени
sg.
N

aran

iyran

ṛṇuvan

ṛcchan

ṛṇan

arat

iyrat

ṛṇuvat

ṛcchat

ṛṇat

arānas

iyrānas

ṛṇuvānas

ṛcchamānas

ṛṇānas

arānam

iyrānam

ṛṇuvānam

ṛcchamānam

ṛṇānam

Acc

arantam

iyrantam

ṛṇuvantam

ṛcchantam

ṛṇantam

arat

iyrat

ṛṇuvat

ṛcchat

ṛṇat

arānam

iyrānam

ṛṇuvānam

ṛcchamānam

ṛṇānam

I

aratā

iyratā

ṛṇuvatā

ṛcchatā

ṛṇatā

aratā

iyratā

ṛṇuvatā

ṛcchatā

ṛṇatā

arānena

iyrānena

ṛṇuvānena

ṛcchamānena

ṛṇānena

D

arate

iyrate

ṛṇuvate

ṛcchate

ṛṇate

arate

iyrate

ṛṇuvate

ṛcchate

ṛṇate

arānāya

iyrānāya

ṛṇuvānāya

ṛcchamānāya

ṛṇānāya

Abl

aratas

iyratas

ṛṇuvatas

ṛcchatas

ṛṇatas

aratas

iyratas

ṛṇuvatas

ṛcchatas

ṛṇatas

arānāt

iyrānāt

ṛṇuvānāt

ṛcchamānāt

ṛṇānāt

G

aratas

iyratas

ṛṇuvatas

ṛcchatas

ṛṇatas

aratas

iyratas

ṛṇuvatas

ṛcchatas

ṛṇatas

arānasya

iyrānasya

ṛṇuvānasya

ṛcchamānasya

ṛṇānasya

L

arati

iyrati

ṛṇuvati

ṛcchati

ṛṇati

arati

iyrati

ṛṇuvati

ṛcchati

ṛṇati

arāne

iyrāne

ṛṇuvāne

ṛcchamāne

ṛṇāne

V

aran

iyran

ṛṇuvan

ṛcchan

ṛṇan

arat

iyrat

ṛṇuvat

ṛcchat

ṛṇat

arāna

iyrāna

ṛṇuvāna

ṛcchamāna

ṛṇāna

Дезидеративное Причастие настоящего времени
sg.
N

aririṣan

arirṣan

aririṣat

arirṣat

aririṣamānas

arirṣamānas

aririṣamānam

arirṣamānam

Acc

aririṣantam

arirṣantam

aririṣat

arirṣat

aririṣamānam

arirṣamānam

I

aririṣatā

arirṣatā

aririṣatā

arirṣatā

aririṣamānena

arirṣamānena

D

aririṣate

arirṣate

aririṣate

arirṣate

aririṣamānāya

arirṣamānāya

Abl

aririṣatas

arirṣatas

aririṣatas

arirṣatas

aririṣamānāt

arirṣamānāt

G

aririṣatas

arirṣatas

aririṣatas

arirṣatas

aririṣamānasya

arirṣamānasya

L

aririṣati

arirṣati

aririṣati

arirṣati

aririṣamāne

arirṣamāne

V

aririṣan

arirṣan

aririṣat

arirṣat

aririṣamāna

arirṣamāna

Каузативное Причастие настоящего времени
sg.
N

arpayan

arpayat

arpayamānas

arpayamānam

Acc

arpayantam

arpayat

arpayamānam

I

arpayatā

arpayatā

arpayamānena

D

arpayate

arpayate

arpayamānāya

Abl

arpayatas

arpayatas

arpayamānāt

G

arpayatas

arpayatas

arpayamānasya

L

arpayati

arpayati

arpayamāne

V

arpayan

arpayat

arpayamāna

Интенсивное Причастие настоящего времени
sg.
N

arran

arran

arrat

arrat

arrānas

arramānas

arrānam

arramānam

Acc

arrantam

arrantam

arrat

arrat

arrānam

arramānam

I

arratā

arratā

arratā

arratā

arrānena

arramānena

D

arrate

arrate

arrate

arrate

arrānāya

arramānāya

Abl

arratas

arratas

arratas

arratas

arrānāt

arramānāt

G

arratas

arratas

arratas

arratas

arrānasya

arramānasya

L

arrati

arrati

arrati

arrati

arrāne

arramāne

V

arran

arran

arrat

arrat

arrāna

arramāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

arirpaysan

arirpaysat

arirpaysamānas

arirpaysamānam

Acc

arirpaysantam

arirpaysat

arirpaysamānam

I

arirpaysatā

arirpaysatā

arirpaysamānena

D

arirpaysate

arirpaysate

arirpaysamānāya

Abl

arirpaysatas

arirpaysatas

arirpaysamānāt

G

arirpaysatas

arirpaysatas

arirpaysamānasya

L

arirpaysati

arirpaysati

arirpaysamāne

V

arirpaysan

arirpaysat

arirpaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ararpayan

ararpayan

ararpayat

ararpayat

ararpayānas

ararpayamānas

ararpayānam

ararpayamānam

Acc

ararpayantam

ararpayantam

ararpayat

ararpayat

ararpayānam

ararpayamānam

I

ararpayatā

ararpayatā

ararpayatā

ararpayatā

ararpayānena

ararpayamānena

D

ararpayate

ararpayate

ararpayate

ararpayate

ararpayānāya

ararpayamānāya

Abl

ararpayatas

ararpayatas

ararpayatas

ararpayatas

ararpayānāt

ararpayamānāt

G

ararpayatas

ararpayatas

ararpayatas

ararpayatas

ararpayānasya

ararpayamānasya

L

ararpayati

ararpayati

ararpayati

ararpayati

ararpayāne

ararpayamāne

V

ararpayan

ararpayan

ararpayat

ararpayat

ararpayāna

ararpayamāna