Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ṛt R1ṛt, artsIĀ15преследовать
Injunctive Mood
A.
sg.du.pl.
1

artī

artīvahi

artīmahi

2

artīthās

artyāthām

artīdhvam

3

artīta

artyātām

artyata

Desiderative Injunctive Mood
A.
sg.du.pl.
1

artitiṣī

artitsī

artitiṣīvahi

artitsīvahi

artitiṣīmahi

artitsīmahi

2

artitiṣīthās

artitsīthās

artitiṣyāthām

artitsyāthām

artitiṣīdhvam

artitsīdhvam

3

artitiṣīta

artitsīta

artitiṣyātām

artitsyātām

artitiṣyata

artitsyata

Causative Injunctive Mood
A.
sg.du.pl.
1

artayī

artayīvahi

artayīmahi

2

artayīthās

artayyāthām

artayīdhvam

3

artayīta

artayyātām

artayyata

Causative-desiderative Injunctive Mood
A.
sg.du.pl.
1

artitaysī

artitaysīvahi

artitaysīmahi

2

artitaysīthās

artitaysyāthām

artitaysīdhvam

3

artitaysīta

artitaysyātām

artitaysyata

Causative-intensive Injunctive Mood
A.
sg.du.pl.
1

artartayi

artartaysi

artartayvahi

artartaysvahi

artartaymahi

artartaysmahi

2

artartaythās

artartaysthās

artartayāthām

artartaysāthām

artartaydhvam

artartaydhvam

3

artartayta

artartaysta

artartayātām

artartaysātām

artartay

Intensive Injunctive Mood
A.
sg.du.pl.
1

artarti

artṛtiṣi

artṛtsi

artṛtvahi

artṛtiṣvahi

artṛtsvahi

artṛtmahi

artṛtiṣmahi

artṛtsmahi

2

artṛtithās

artṛtthās

artṛtiṭṭhās

artṛtthās

artṛtāthām

artṛtiṣāthām

artṛtsāthām

artṛddhvam

artṛtiḍḍhvam

artṛtdhvam

3

artṛtita

artṛtta

artṛtiṣṭa

artṛtta

artṛtātām

artṛtiṣātām

artṛtsātām

artṛtis

artṛt