Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dakṣ A1dakṣv2IIU13,5мочь
Причастие настоящего времени
sg.
N

dakṣan

dakṣat

dakṣamānas

dakṣamānam

Acc

dakṣantam

dakṣat

dakṣamānam

I

dakṣatā

dakṣatā

dakṣamānena

D

dakṣate

dakṣate

dakṣamānāya

Abl

dakṣatas

dakṣatas

dakṣamānāt

G

dakṣatas

dakṣatas

dakṣamānasya

L

dakṣati

dakṣati

dakṣamāne

V

dakṣan

dakṣat

dakṣamāna

Дезидеративное Причастие настоящего времени
sg.
N

didakṣiṣan

didakṣan

didakṣiṣat

didakṣat

didakṣiṣamānas

didakṣamānas

didakṣiṣamānam

didakṣamānam

Acc

didakṣiṣantam

didakṣantam

didakṣiṣat

didakṣat

didakṣiṣamānam

didakṣamānam

I

didakṣiṣatā

didakṣatā

didakṣiṣatā

didakṣatā

didakṣiṣamānena

didakṣamānena

D

didakṣiṣate

didakṣate

didakṣiṣate

didakṣate

didakṣiṣamānāya

didakṣamānāya

Abl

didakṣiṣatas

didakṣatas

didakṣiṣatas

didakṣatas

didakṣiṣamānāt

didakṣamānāt

G

didakṣiṣatas

didakṣatas

didakṣiṣatas

didakṣatas

didakṣiṣamānasya

didakṣamānasya

L

didakṣiṣati

didakṣati

didakṣiṣati

didakṣati

didakṣiṣamāne

didakṣamāne

V

didakṣiṣan

didakṣan

didakṣiṣat

didakṣat

didakṣiṣamāna

didakṣamāna

Каузативное Причастие настоящего времени
sg.
N

dakṣayan

dakṣayat

dakṣayamānas

dakṣayamānam

Acc

dakṣayantam

dakṣayat

dakṣayamānam

I

dakṣayatā

dakṣayatā

dakṣayamānena

D

dakṣayate

dakṣayate

dakṣayamānāya

Abl

dakṣayatas

dakṣayatas

dakṣayamānāt

G

dakṣayatas

dakṣayatas

dakṣayamānasya

L

dakṣayati

dakṣayati

dakṣayamāne

V

dakṣayan

dakṣayat

dakṣayamāna

Интенсивное Причастие настоящего времени
sg.
N

dādakṣan

dādakṣat

dādakṣamānas

dādakṣamānam

Acc

dādakṣantam

dādakṣat

dādakṣamānam

I

dādakṣatā

dādakṣatā

dādakṣamānena

D

dādakṣate

dādakṣate

dādakṣamānāya

Abl

dādakṣatas

dādakṣatas

dādakṣamānāt

G

dādakṣatas

dādakṣatas

dādakṣamānasya

L

dādakṣati

dādakṣati

dādakṣamāne

V

dādakṣan

dādakṣat

dādakṣamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

didakṣaysan

didakṣaysat

didakṣaysamānas

didakṣaysamānam

Acc

didakṣaysantam

didakṣaysat

didakṣaysamānam

I

didakṣaysatā

didakṣaysatā

didakṣaysamānena

D

didakṣaysate

didakṣaysate

didakṣaysamānāya

Abl

didakṣaysatas

didakṣaysatas

didakṣaysamānāt

G

didakṣaysatas

didakṣaysatas

didakṣaysamānasya

L

didakṣaysati

didakṣaysati

didakṣaysamāne

V

didakṣaysan

didakṣaysat

didakṣaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

dādakṣayan

dādakṣayat

dādakṣayamānas

dādakṣayamānam

Acc

dādakṣayantam

dādakṣayat

dādakṣayamānam

I

dādakṣayatā

dādakṣayatā

dādakṣayamānena

D

dādakṣayate

dādakṣayate

dādakṣayamānāya

Abl

dādakṣayatas

dādakṣayatas

dādakṣayamānāt

G

dādakṣayatas

dādakṣayatas

dādakṣayamānasya

L

dādakṣayati

dādakṣayati

dādakṣayamāne

V

dādakṣayan

dādakṣayat

dādakṣayamāna