Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ṛd R1ṛd, ardv2IU1,6,73,5разлагать
Причастие настоящего времени
sg.
N

ardan

ṛdan

ṛndan

ardat

ṛdat

ṛndat

ardamānas

ṛdamānas

ṛndānas

ardamānam

ṛdamānam

ṛndānam

Acc

ardantam

ṛdantam

ṛndantam

ardat

ṛdat

ṛndat

ardamānam

ṛdamānam

ṛndānam

I

ardatā

ṛdatā

ṛndatā

ardatā

ṛdatā

ṛndatā

ardamānena

ṛdamānena

ṛndānena

D

ardate

ṛdate

ṛndate

ardate

ṛdate

ṛndate

ardamānāya

ṛdamānāya

ṛndānāya

Abl

ardatas

ṛdatas

ṛndatas

ardatas

ṛdatas

ṛndatas

ardamānāt

ṛdamānāt

ṛndānāt

G

ardatas

ṛdatas

ṛndatas

ardatas

ṛdatas

ṛndatas

ardamānasya

ṛdamānasya

ṛndānasya

L

ardati

ṛdati

ṛndati

ardati

ṛdati

ṛndati

ardamāne

ṛdamāne

ṛndāne

V

ardan

ṛdan

ṛndan

ardat

ṛdat

ṛndat

ardamāna

ṛdamāna

ṛndāna

Дезидеративное Причастие настоящего времени
sg.
N

ardidiṣan

arditsan

ardidiṣat

arditsat

ardidiṣamānas

arditsamānas

ardidiṣamānam

arditsamānam

Acc

ardidiṣantam

arditsantam

ardidiṣat

arditsat

ardidiṣamānam

arditsamānam

I

ardidiṣatā

arditsatā

ardidiṣatā

arditsatā

ardidiṣamānena

arditsamānena

D

ardidiṣate

arditsate

ardidiṣate

arditsate

ardidiṣamānāya

arditsamānāya

Abl

ardidiṣatas

arditsatas

ardidiṣatas

arditsatas

ardidiṣamānāt

arditsamānāt

G

ardidiṣatas

arditsatas

ardidiṣatas

arditsatas

ardidiṣamānasya

arditsamānasya

L

ardidiṣati

arditsati

ardidiṣati

arditsati

ardidiṣamāne

arditsamāne

V

ardidiṣan

arditsan

ardidiṣat

arditsat

ardidiṣamāna

arditsamāna

Каузативное Причастие настоящего времени
sg.
N

ardayan

ardayat

ardayamānas

ardayamānam

Acc

ardayantam

ardayat

ardayamānam

I

ardayatā

ardayatā

ardayamānena

D

ardayate

ardayate

ardayamānāya

Abl

ardayatas

ardayatas

ardayamānāt

G

ardayatas

ardayatas

ardayamānasya

L

ardayati

ardayati

ardayamāne

V

ardayan

ardayat

ardayamāna

Интенсивное Причастие настоящего времени
sg.
N

ardardan

ardṛdan

ardardat

ardṛdat

ardardamānas

ardṛdamānas

ardardamānam

ardṛdamānam

Acc

ardardantam

ardṛdantam

ardardat

ardṛdat

ardardamānam

ardṛdamānam

I

ardardatā

ardṛdatā

ardardatā

ardṛdatā

ardardamānena

ardṛdamānena

D

ardardate

ardṛdate

ardardate

ardṛdate

ardardamānāya

ardṛdamānāya

Abl

ardardatas

ardṛdatas

ardardatas

ardṛdatas

ardardamānāt

ardṛdamānāt

G

ardardatas

ardṛdatas

ardardatas

ardṛdatas

ardardamānasya

ardṛdamānasya

L

ardardati

ardṛdati

ardardati

ardṛdati

ardardamāne

ardṛdamāne

V

ardardan

ardṛdan

ardardat

ardṛdat

ardardamāna

ardṛdamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ardidaysan

ardidaysat

ardidaysamānas

ardidaysamānam

Acc

ardidaysantam

ardidaysat

ardidaysamānam

I

ardidaysatā

ardidaysatā

ardidaysamānena

D

ardidaysate

ardidaysate

ardidaysamānāya

Abl

ardidaysatas

ardidaysatas

ardidaysamānāt

G

ardidaysatas

ardidaysatas

ardidaysamānasya

L

ardidaysati

ardidaysati

ardidaysamāne

V

ardidaysan

ardidaysat

ardidaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ardardayan

ardardayan

ardardayat

ardardayat

ardardayamānas

ardardayamānam

Acc

ardardayantam

ardardayantam

ardardayat

ardardayat

ardardayamānam

I

ardardayatā

ardardayatā

ardardayatā

ardardayatā

ardardayamānena

D

ardardayate

ardardayate

ardardayate

ardardayate

ardardayamānāya

Abl

ardardayatas

ardardayatas

ardardayatas

ardardayatas

ardardayamānāt

G

ardardayatas

ardardayatas

ardardayatas

ardardayatas

ardardayamānasya

L

ardardayati

ardardayati

ardardayati

ardardayati

ardardayamāne

V

ardardayan

ardardayan

ardardayat

ardardayat

ardardayamāna