Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ṛṣ R1ṛṣv3IU1,65мчать
Причастие настоящего времени
sg.
N

arṣan

ṛṣan

arṣat

ṛṣat

arṣamānas

ṛṣamānas

arṣamānam

ṛṣamānam

Acc

arṣantam

ṛṣantam

arṣat

ṛṣat

arṣamānam

ṛṣamānam

I

arṣatā

ṛṣatā

arṣatā

ṛṣatā

arṣamānena

ṛṣamānena

D

arṣate

ṛṣate

arṣate

ṛṣate

arṣamānāya

ṛṣamānāya

Abl

arṣatas

ṛṣatas

arṣatas

ṛṣatas

arṣamānāt

ṛṣamānāt

G

arṣatas

ṛṣatas

arṣatas

ṛṣatas

arṣamānasya

ṛṣamānasya

L

arṣati

ṛṣati

arṣati

ṛṣati

arṣamāne

ṛṣamāne

V

arṣan

ṛṣan

arṣat

ṛṣat

arṣamāna

ṛṣamāna

Дезидеративное Причастие настоящего времени
sg.
N

arṣiṣiṣan

arṣikṣan

arṣiṣiṣat

arṣikṣat

arṣiṣiṣamānas

arṣikṣamānas

arṣiṣiṣamānam

arṣikṣamānam

Acc

arṣiṣiṣantam

arṣikṣantam

arṣiṣiṣat

arṣikṣat

arṣiṣiṣamānam

arṣikṣamānam

I

arṣiṣiṣatā

arṣikṣatā

arṣiṣiṣatā

arṣikṣatā

arṣiṣiṣamānena

arṣikṣamānena

D

arṣiṣiṣate

arṣikṣate

arṣiṣiṣate

arṣikṣate

arṣiṣiṣamānāya

arṣikṣamānāya

Abl

arṣiṣiṣatas

arṣikṣatas

arṣiṣiṣatas

arṣikṣatas

arṣiṣiṣamānāt

arṣikṣamānāt

G

arṣiṣiṣatas

arṣikṣatas

arṣiṣiṣatas

arṣikṣatas

arṣiṣiṣamānasya

arṣikṣamānasya

L

arṣiṣiṣati

arṣikṣati

arṣiṣiṣati

arṣikṣati

arṣiṣiṣamāne

arṣikṣamāne

V

arṣiṣiṣan

arṣikṣan

arṣiṣiṣat

arṣikṣat

arṣiṣiṣamāna

arṣikṣamāna

Каузативное Причастие настоящего времени
sg.
N

arṣayan

arṣayat

arṣayamānas

arṣayamānam

Acc

arṣayantam

arṣayat

arṣayamānam

I

arṣayatā

arṣayatā

arṣayamānena

D

arṣayate

arṣayate

arṣayamānāya

Abl

arṣayatas

arṣayatas

arṣayamānāt

G

arṣayatas

arṣayatas

arṣayamānasya

L

arṣayati

arṣayati

arṣayamāne

V

arṣayan

arṣayat

arṣayamāna

Интенсивное Причастие настоящего времени
sg.
N

arṣarṣan

arṣṛṣan

arṣarṣat

arṣṛṣat

arṣarṣamānas

arṣṛṣamānas

arṣarṣamānam

arṣṛṣamānam

Acc

arṣarṣantam

arṣṛṣantam

arṣarṣat

arṣṛṣat

arṣarṣamānam

arṣṛṣamānam

I

arṣarṣatā

arṣṛṣatā

arṣarṣatā

arṣṛṣatā

arṣarṣamānena

arṣṛṣamānena

D

arṣarṣate

arṣṛṣate

arṣarṣate

arṣṛṣate

arṣarṣamānāya

arṣṛṣamānāya

Abl

arṣarṣatas

arṣṛṣatas

arṣarṣatas

arṣṛṣatas

arṣarṣamānāt

arṣṛṣamānāt

G

arṣarṣatas

arṣṛṣatas

arṣarṣatas

arṣṛṣatas

arṣarṣamānasya

arṣṛṣamānasya

L

arṣarṣati

arṣṛṣati

arṣarṣati

arṣṛṣati

arṣarṣamāne

arṣṛṣamāne

V

arṣarṣan

arṣṛṣan

arṣarṣat

arṣṛṣat

arṣarṣamāna

arṣṛṣamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

arṣiṣaysan

arṣiṣaysat

arṣiṣaysamānas

arṣiṣaysamānam

Acc

arṣiṣaysantam

arṣiṣaysat

arṣiṣaysamānam

I

arṣiṣaysatā

arṣiṣaysatā

arṣiṣaysamānena

D

arṣiṣaysate

arṣiṣaysate

arṣiṣaysamānāya

Abl

arṣiṣaysatas

arṣiṣaysatas

arṣiṣaysamānāt

G

arṣiṣaysatas

arṣiṣaysatas

arṣiṣaysamānasya

L

arṣiṣaysati

arṣiṣaysati

arṣiṣaysamāne

V

arṣiṣaysan

arṣiṣaysat

arṣiṣaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

arṣarṣayan

arṣarṣayan

arṣarṣayat

arṣarṣayat

arṣarṣayamānas

arṣarṣayamānam

Acc

arṣarṣayantam

arṣarṣayantam

arṣarṣayat

arṣarṣayat

arṣarṣayamānam

I

arṣarṣayatā

arṣarṣayatā

arṣarṣayatā

arṣarṣayatā

arṣarṣayamānena

D

arṣarṣayate

arṣarṣayate

arṣarṣayate

arṣarṣayate

arṣarṣayamānāya

Abl

arṣarṣayatas

arṣarṣayatas

arṣarṣayatas

arṣarṣayatas

arṣarṣayamānāt

G

arṣarṣayatas

arṣarṣayatas

arṣarṣayatas

arṣarṣayatas

arṣarṣayamānasya

L

arṣarṣayati

arṣarṣayati

arṣarṣayati

arṣarṣayati

arṣarṣayamāne

V

arṣarṣayan

arṣarṣayan

arṣarṣayat

arṣarṣayat

arṣarṣayamāna