Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kṛt 2 R12 kṛtv1IP75крутить
Conditional Mood
P.
sg.du.pl.
1

akartiṣyam

akartsyam

akartiṣyāva

akartsyāva

akartiṣyāma

akartsyāma

2

akartiṣyas

akartsyas

akartiṣyatam

akartsyatam

akartiṣyata

akartsyata

3

akartiṣyat

akartsyat

akartiṣyatām

akartsyatām

akartiṣyānta

akartsyānta

Desiderative Conditional Mood
P.
sg.du.pl.
1

acikṛtikṣyam

acikṛttsyam

acikartikṣyam

acikarttsyam

acikṛtikṣyāva

acikṛttsyāva

acikartikṣyāva

acikarttsyāva

acikṛtikṣyāma

acikṛttsyāma

acikartikṣyāma

acikarttsyāma

2

acikṛtikṣyas

acikṛttsyas

acikartikṣyas

acikarttsyas

acikṛtikṣyatam

acikṛttsyatam

acikartikṣyatam

acikarttsyatam

acikṛtikṣyata

acikṛttsyata

acikartikṣyata

acikarttsyata

3

acikṛtikṣyat

acikṛttsyat

acikartikṣyat

acikarttsyat

acikṛtikṣyatām

acikṛttsyatām

acikartikṣyatām

acikarttsyatām

acikṛtikṣyānta

acikṛttsyānta

acikartikṣyānta

acikarttsyānta

Causative Conditional Mood
P.
sg.du.pl.
1

akartaysyam

akartaysyāva

akartaysyāma

2

akartaysyas

akartaysyatam

akartaysyata

3

akartaysyat

akartaysyatām

akartaysyānta

Causative-desiderative Conditional Mood
P.
sg.du.pl.
1

acikartaytsyam

acikartaytsyāva

acikartaytsyāma

2

acikartaytsyas

acikartaytsyatam

acikartaytsyata

3

acikartaytsyat

acikartaytsyatām

acikartaytsyānta

Causative-intensive Conditional Mood
P.
sg.du.pl.
1

acarīkartaysyam

acarīkartaysyāva

acarīkartaysyāma

2

acarīkartaysyas

acarīkartaysyatam

acarīkartaysyata

3

acarīkartaysyat

acarīkartaysyatām

acarīkartaysyānta

Intensive Conditional Mood
P.
sg.du.pl.
1

acarīkartiṣyam

acarīkartsyam

acarīkartiṣyāva

acarīkartsyāva

acarīkartiṣyāma

acarīkartsyāma

2

acarīkartiṣyas

acarīkartsyas

acarīkartiṣyatam

acarīkartsyatam

acarīkartiṣyata

acarīkartsyata

3

acarīkartiṣyat

acarīkartsyat

acarīkartiṣyatām

acarīkartsyatām

acarīkartiṣyānta

acarīkartsyānta