Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
kṛṣ R1kṛṣv4IU1,63,4,7тащить
Precative Mood
P.A.
sg.du.pl.
1

kṛṣyāsam

kṛṣyāsva

kṛṣyāsma

2

kṛṣyās

kṛṣyāstam

kṛṣyāsta

3

kṛṣyās

kṛṣyāstām

kṛṣyāsur

sg.du.pl.
1

kṛkṣīya

karṣīya

kārkṣiṣīya

kṛkṣīvahi

karṣīvahi

kārkṣiṣīvahi

kṛkṣīmahi

karṣīmahi

kārkṣiṣīmahi

2

kṛkṣīṭṭhās

karṣīṭṭhās

kārkṣiṣīṭṭhās

kṛkṣīyāsthām

karṣīyāsthām

kārkṣiṣīyāsthām

kṛkṣīdhvam

karṣīdhvam

kārkṣiṣīdhvam

3

kṛkṣīṣṭa

karṣīṣṭa

kārkṣiṣīṣṭa

kṛkṣīyāstām

karṣīyāstām

kārkṣiṣīyāstām

kṛkṣīran

karṣīran

kārkṣiṣīran

Desiderative Precative Mood
P.A.
sg.du.pl.
1

cikṛkṣīyāsam

cikṛkṣīyāsva

cikṛkṣīyāsma

2

cikṛkṣīyās

cikṛkṣīyāstam

cikṛkṣīyāsta

3

cikṛkṣīyās

cikṛkṣīyāstām

cikṛkṣīyāsur

sg.du.pl.
1

cikṛkṣīya

cikṛkṣīvahi

cikṛkṣīmahi

2

cikṛkṣīṭṭhās

cikṛkṣīyāsthām

cikṛkṣīdhvam

3

cikṛkṣīṣṭa

cikṛkṣīyāstām

cikṛkṣīran

Causative Precative Mood
P.A.
sg.du.pl.
1

karṣayīyāsam

karṣayīyāsva

karṣayīyāsma

2

karṣayīyās

karṣayīyāstam

karṣayīyāsta

3

karṣayīyās

karṣayīyāstām

karṣayīyāsur

sg.du.pl.
1

karṣayīya

karṣayīvahi

karṣayīmahi

2

karṣayīṭṭhās

karṣayīyāsthām

karṣayīdhvam

3

karṣayīṣṭa

karṣayīyāstām

karṣayīran

Causative-desiderative Precative Mood
P.A.
sg.du.pl.
1

cikarṣaysīyāsam

cikarṣaysīyāsva

cikarṣaysīyāsma

2

cikarṣaysīyās

cikarṣaysīyāstam

cikarṣaysīyāsta

3

cikarṣaysīyās

cikarṣaysīyāstām

cikarṣaysīyāsur

sg.du.pl.
1

cikarṣaysīya

cikarṣaysīvahi

cikarṣaysīmahi

2

cikarṣaysīṭṭhās

cikarṣaysīyāsthām

cikarṣaysīdhvam

3

cikarṣaysīṣṭa

cikarṣaysīyāstām

cikarṣaysīran

Causative-intensive Precative Mood
P.A.
sg.du.pl.
1

carīkarṣayyāsam

carīkarṣāysyāsam

carīkarṣayyāsva

carīkarṣāysyāsva

carīkarṣayyāsma

carīkarṣāysyāsma

2

carīkarṣayyās

carīkarṣāysyās

carīkarṣayyāstam

carīkarṣāysyāstam

carīkarṣayyāsta

carīkarṣāysyāsta

3

carīkarṣayyās

carīkarṣāysyās

carīkarṣayyāstām

carīkarṣāysyāstām

carīkarṣayyāsur

carīkarṣāysyāsur

sg.du.pl.
1

carīkarṣayīya

carīkarṣaysīya

carīkarṣayīvahi

carīkarṣaysīvahi

carīkarṣayīmahi

carīkarṣaysīmahi

2

carīkarṣayīṭṭhās

carīkarṣaysīṭṭhās

carīkarṣayīyāsthām

carīkarṣaysīyāsthām

carīkarṣayīdhvam

carīkarṣaysīdhvam

3

carīkarṣayīṣṭa

carīkarṣaysīṣṭa

carīkarṣayīyāstām

carīkarṣaysīyāstām

carīkarṣayīran

carīkarṣaysīran

Intensive Precative Mood
P.A.
sg.du.pl.
1

carīkṛṣyāsam

carīkārkṣyāsam

carīkṛṣyāsva

carīkārkṣyāsva

carīkṛṣyāsma

carīkārkṣyāsma

2

carīkṛṣyās

carīkārkṣyās

carīkṛṣyāstam

carīkārkṣyāstam

carīkṛṣyāsta

carīkārkṣyāsta

3

carīkṛṣyās

carīkārkṣyās

carīkṛṣyāstām

carīkārkṣyāstām

carīkṛṣyāsur

carīkārkṣyāsur

sg.du.pl.
1

carīkṛṣīya

carīkṛkṣīya

carīkṛṣīvahi

carīkṛkṣīvahi

carīkṛṣīmahi

carīkṛkṣīmahi

2

carīkṛṣīṭṭhās

carīkṛkṣīṭṭhās

carīkṛṣīyāsthām

carīkṛkṣīyāsthām

carīkṛṣīdhvam

carīkṛkṣīdhvam

3

carīkṛṣīṣṭa

carīkṛkṣīṣṭa

carīkṛṣīyāstām

carīkṛkṣīyāstām

carīkṛṣīran

carīkṛkṣīran