Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ad A1adaIIU1,23есть
Причастие настоящего времени
sg.
N

adan

adan

adat

adat

adamānas

adānas

adamānam

adānam

Acc

adantam

adantam

adat

adat

adamānam

adānam

I

adatā

adatā

adatā

adatā

adamānena

adānena

D

adate

adate

adate

adate

adamānāya

adānāya

Abl

adatas

adatas

adatas

adatas

adamānāt

adānāt

G

adatas

adatas

adatas

adatas

adamānasya

adānasya

L

adati

adati

adati

adati

adamāne

adāne

V

adan

adan

adat

adat

adamāna

adāna

Дезидеративное Причастие настоящего времени
sg.
N

aditsan

aditsat

aditsamānas

aditsamānam

Acc

aditsantam

aditsat

aditsamānam

I

aditsatā

aditsatā

aditsamānena

D

aditsate

aditsate

aditsamānāya

Abl

aditsatas

aditsatas

aditsamānāt

G

aditsatas

aditsatas

aditsamānasya

L

aditsati

aditsati

aditsamāne

V

aditsan

aditsat

aditsamāna

Каузативное Причастие настоящего времени
sg.
N

ādayan

ādayat

ādayamānas

ādayamānam

Acc

ādayantam

ādayat

ādayamānam

I

ādayatā

ādayatā

ādayamānena

D

ādayate

ādayate

ādayamānāya

Abl

ādayatas

ādayatas

ādayamānāt

G

ādayatas

ādayatas

ādayamānasya

L

ādayati

ādayati

ādayamāne

V

ādayan

ādayat

ādayamāna

Интенсивное Причастие настоящего времени
sg.
N

adadan

adadan

adadat

adadat

adadamānas

adadānas

adadamānam

adadānam

Acc

adadantam

adadantam

adadat

adadat

adadamānam

adadānam

I

adadatā

adadatā

adadatā

adadatā

adadamānena

adadānena

D

adadate

adadate

adadate

adadate

adadamānāya

adadānāya

Abl

adadatas

adadatas

adadatas

adadatas

adadamānāt

adadānāt

G

adadatas

adadatas

adadatas

adadatas

adadamānasya

adadānasya

L

adadati

adadati

adadati

adadati

adadamāne

adadāne

V

adadan

adadan

adadat

adadat

adadamāna

adadāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ādidaysan

ādidaysat

ādidaysamānas

ādidaysamānam

Acc

ādidaysantam

ādidaysat

ādidaysamānam

I

ādidaysatā

ādidaysatā

ādidaysamānena

D

ādidaysate

ādidaysate

ādidaysamānāya

Abl

ādidaysatas

ādidaysatas

ādidaysamānāt

G

ādidaysatas

ādidaysatas

ādidaysamānasya

L

ādidaysati

ādidaysati

ādidaysamāne

V

ādidaysan

ādidaysat

ādidaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ādādayan

ādādayan

ādādayat

ādādayat

ādādayamānas

ādādayānas

ādādayamānam

ādādayānam

Acc

ādādayantam

ādādayantam

ādādayat

ādādayat

ādādayamānam

ādādayānam

I

ādādayatā

ādādayatā

ādādayatā

ādādayatā

ādādayamānena

ādādayānena

D

ādādayate

ādādayate

ādādayate

ādādayate

ādādayamānāya

ādādayānāya

Abl

ādādayatas

ādādayatas

ādādayatas

ādādayatas

ādādayamānāt

ādādayānāt

G

ādādayatas

ādādayatas

ādādayatas

ādādayatas

ādādayamānasya

ādādayānasya

L

ādādayati

ādādayati

ādādayati

ādādayati

ādādayamāne

ādādayāne

V

ādādayan

ādādayan

ādādayat

ādādayat

ādādayamāna

ādādayāna