Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
gṛ 1 R13 gṛ, jāgṛv2IU03будить
Aorist
P.A.
sg.du.pl.
1

ajīgaram

ajīgarāva

ajīgarāma

2

ajīgaras

ajīgaratam

ajīgarata

3

ajīgarat

ajīgaratām

ajīgaran

sg.du.pl.
1

ajīgare

ajīgarāvahi

ajīgarāmahi

2

ajīgarathās

ajīgarethām

ajīgaradhvam

3

ajīgarata

ajīgaretām

ajīgaranta

Desiderative Aorist
P.A.
sg.du.pl.
1

ajigīrṣyam

ajigīrṣīva

ajigīrṣīma

2

ajigīrṣīs

ajigīrṣītam

ajigīrṣīta

3

ajigīrṣīt

ajigīrṣītām

ajigīrṣyanta

sg.du.pl.
1

ajigīrṣī

ajigīrṣīvahi

ajigīrṣīmahi

2

ajigīrṣīthās

ajigīrṣyāthām

ajigīrṣīdhvam

3

ajigīrṣīta

ajigīrṣyātām

ajigīrṣyata

Causative Aorist
P.A.
sg.du.pl.
1

agārayyam

agārāyyam

agārayīva

agārāyīva

agārayīma

agārāyīma

2

agārayīs

agārāyīs

agārayītam

agārāyītam

agārayīta

agārāyīta

3

agārayīt

agārāyīt

agārayītām

agārāyītām

agārayyanta

agārāyyanta

sg.du.pl.
1

agārayī

agārāyī

agārayīvahi

agārāyīvahi

agārayīmahi

agārāyīmahi

2

agārayīthās

agārāyīthās

agārayyāthām

agārāyyāthām

agārayīdhvam

agārāyīdhvam

3

agārayīta

agārāyīta

agārayyātām

agārāyyātām

agārayyata

agārāyyata

Causative-desiderative Aorist
P.A.
sg.du.pl.
1

ajigīraysyam

ajigīraysīva

ajigīraysīma

2

ajigīraysīs

ajigīraysītam

ajigīraysīta

3

ajigīraysīt

ajigīraysītām

ajigīraysyanta

sg.du.pl.
1

ajigīraysī

ajigīraysīvahi

ajigīraysīmahi

2

ajigīraysīthās

ajigīraysyāthām

ajigīraysīdhvam

3

ajigīraysīta

ajigīraysyātām

ajigīraysyata

Causative-intensive Aorist
P.A.
sg.du.pl.
1

ajarīgārayam

ajarīgārāysam

ajarīgārayva

ajarīgārayva

ajarīgārāysva

ajarīgārayma

ajarīgārayma

ajarīgārāysma

2

ajarīgāray

ajarīgārāysīs

ajarīgāraytam

ajarīgāraytam

ajarīgārāystam

ajarīgārayta

ajarīgārayta

ajarīgārāysta

3

ajarīgāray

ajarīgārāysīt

ajarīgāraytām

ajarīgāraytām

ajarīgārāystām

ajarīgārayanta

ajarīgārāysanta

sg.du.pl.
1

ajarīgārayi

ajarīgāraysi

ajarīgārayvahi

ajarīgāraysvahi

ajarīgāraymahi

ajarīgāraysmahi

2

ajarīgāraythās

ajarīgāraysthās

ajarīgārayāthām

ajarīgāraysāthām

ajarīgāraydhvam

ajarīgāraydhvam

3

ajarīgārayta

ajarīgāraysta

ajarīgārayātām

ajarīgāraysātām

ajarīgāray

Intensive Aorist
P.A.
sg.du.pl.
1

ajarīgaram

ajarīgārṣam

ajarīgṛva

ajarīgarva

ajarīgārṣva

ajarīgṛma

ajarīgarma

ajarīgārṣma

2

ajarīgar

ajarīgārṣīs

ajarīgṛtam

ajarīgartam

ajarīgārṣṭam

ajarīgṛta

ajarīgarta

ajarīgārṣṭa

3

ajarīgar

ajarīgārṣīt

ajarīgṛtām

ajarīgartām

ajarīgārṣṭām

ajarīgranta

ajarīgārṣanta

sg.du.pl.
1

ajarīgari

ajarīgṛṣi

ajarīgṛvahi

ajarīgṛṣvahi

ajarīgṛmahi

ajarīgṛṣmahi

2

ajarīgṛthās

ajarīgṛṭṭhās

ajarīgrāthām

ajarīgṛṣāthām

ajarīgṛdhvam

ajarīgṛḍḍhvam

3

ajarīgṛta

ajarīgṛṣṭa

ajarīgrātām

ajarīgṛṣātām

ajarīgṛs