Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
tṛd R1tṛdv1IU1,71,3,5делить
Пассивное причастие будущего времени / причастие долженствования
sg.
N

tardatas

tardīnīyīs

tṛdāyyas

tṛdenyas

tarditavyas

tarttavyas

tārditavyas

tārttavyas

tarditvas

tarttvas

tardatam

tardīnīyīm

tṛdāyyam

tṛdenyam

tarditavyam

tarttavyam

tārditavyam

tārttavyam

tarditvam

tarttvam

Acc

tardatam

tardīnīyīm

tṛdāyyam

tṛdenyam

tarditavyam

tarttavyam

tārditavyam

tārttavyam

tarditvam

tarttvam

tardatam

tardīnīyīm

tṛdāyyam

tṛdenyam

tarditavyam

tarttavyam

tārditavyam

tārttavyam

tarditvam

tarttvam

I

tardatena

tardīnīyīna

tṛdāyyena

tṛdenyena

tarditavyena

tarttavyena

tārditavyena

tārttavyena

tarditvena

tarttvena

tardatena

tardīnīyīna

tṛdāyyena

tṛdenyena

tarditavyena

tarttavyena

tārditavyena

tārttavyena

tarditvena

tarttvena

D

tardatāya

tardīnīyyaya

tṛdāyyāya

tṛdenyāya

tarditavyāya

tarttavyāya

tārditavyāya

tārttavyāya

tarditvāya

tarttvāya

tardatāya

tardīnīyyaya

tṛdāyyāya

tṛdenyāya

tarditavyāya

tarttavyāya

tārditavyāya

tārttavyāya

tarditvāya

tarttvāya

Abl

tardatāt

tardīnīyyat

tṛdāyyāt

tṛdenyāt

tarditavyāt

tarttavyāt

tārditavyāt

tārttavyāt

tarditvāt

tarttvāt

tardatāt

tardīnīyyat

tṛdāyyāt

tṛdenyāt

tarditavyāt

tarttavyāt

tārditavyāt

tārttavyāt

tarditvāt

tarttvāt

G

tardatasya

tardīnīyīṣya

tṛdāyyasya

tṛdenyasya

tarditavyasya

tarttavyasya

tārditavyasya

tārttavyasya

tarditvasya

tarttvasya

tardatasya

tardīnīyīṣya

tṛdāyyasya

tṛdenyasya

tarditavyasya

tarttavyasya

tārditavyasya

tārttavyasya

tarditvasya

tarttvasya

L

tardate

tardīnīyī

tṛdāyye

tṛdenye

tarditavye

tarttavye

tārditavye

tārttavye

tarditve

tarttve

tardate

tardīnīyī

tṛdāyye

tṛdenye

tarditavye

tarttavye

tārditavye

tārttavye

tarditve

tarttve

V

tardata

tardīnīyī

tṛdāyya

tṛdenya

tarditavya

tarttavya

tārditavya

tārttavya

tarditva

tarttva

tardata

tardīnīyī

tṛdāyya

tṛdenya

tarditavya

tarttavya

tārditavya

tārttavya

tarditva

tarttva

Дезидеративное Пассивное причастие будущего времени
sg.
N

titṛdiṣatas

titṛtsatas

titardiṣīnīyīs

titartsīnīyīs

titṛdiṣṭavyas

titṛttavyas

titardiṣṭavyas

titarttavyas

titṛdiṣatam

titṛtsatam

titardiṣīnīyīm

titartsīnīyīm

titṛdiṣṭavyam

titṛttavyam

titardiṣṭavyam

titarttavyam

Acc

titṛdiṣatam

titṛtsatam

titardiṣīnīyīm

titartsīnīyīm

titṛdiṣṭavyam

titṛttavyam

titardiṣṭavyam

titarttavyam

titṛdiṣatam

titṛtsatam

titardiṣīnīyīm

titartsīnīyīm

titṛdiṣṭavyam

titṛttavyam

titardiṣṭavyam

titarttavyam

I

titṛdiṣatena

titṛtsatena

titardiṣīnīyīna

titartsīnīyīna

titṛdiṣṭavyena

titṛttavyena

titardiṣṭavyena

titarttavyena

titṛdiṣatena

titṛtsatena

titardiṣīnīyīna

titartsīnīyīna

titṛdiṣṭavyena

titṛttavyena

titardiṣṭavyena

titarttavyena

D

titṛdiṣatāya

titṛtsatāya

titardiṣīnīyyaya

titartsīnīyyaya

titṛdiṣṭavyāya

titṛttavyāya

titardiṣṭavyāya

titarttavyāya

titṛdiṣatāya

titṛtsatāya

titardiṣīnīyyaya

titartsīnīyyaya

titṛdiṣṭavyāya

titṛttavyāya

titardiṣṭavyāya

titarttavyāya

Abl

titṛdiṣatāt

titṛtsatāt

titardiṣīnīyyat

titartsīnīyyat

titṛdiṣṭavyāt

titṛttavyāt

titardiṣṭavyāt

titarttavyāt

titṛdiṣatāt

titṛtsatāt

titardiṣīnīyyat

titartsīnīyyat

titṛdiṣṭavyāt

titṛttavyāt

titardiṣṭavyāt

titarttavyāt

G

titṛdiṣatasya

titṛtsatasya

titardiṣīnīyīṣya

titartsīnīyīṣya

titṛdiṣṭavyasya

titṛttavyasya

titardiṣṭavyasya

titarttavyasya

titṛdiṣatasya

titṛtsatasya

titardiṣīnīyīṣya

titartsīnīyīṣya

titṛdiṣṭavyasya

titṛttavyasya

titardiṣṭavyasya

titarttavyasya

L

titṛdiṣate

titṛtsate

titardiṣīnīyī

titartsīnīyī

titṛdiṣṭavye

titṛttavye

titardiṣṭavye

titarttavye

titṛdiṣate

titṛtsate

titardiṣīnīyī

titartsīnīyī

titṛdiṣṭavye

titṛttavye

titardiṣṭavye

titarttavye

V

titṛdiṣata

titṛtsata

titardiṣīnīyī

titartsīnīyī

titṛdiṣṭavya

titṛttavya

titardiṣṭavya

titarttavya

titṛdiṣata

titṛtsata

titardiṣīnīyī

titartsīnīyī

titṛdiṣṭavya

titṛttavya

titardiṣṭavya

titarttavya

Каузативное Пассивное причастие будущего времени
sg.
N

tardatas

tardīnīyīs

tarttavyas

tardāytavyas

tardatam

tardīnīyīm

tarttavyam

tardāytavyam

Acc

tardatam

tardīnīyīm

tarttavyam

tardāytavyam

tardatam

tardīnīyīm

tarttavyam

tardāytavyam

I

tardatena

tardīnīyīna

tarttavyena

tardāytavyena

tardatena

tardīnīyīna

tarttavyena

tardāytavyena

D

tardatāya

tardīnīyyaya

tarttavyāya

tardāytavyāya

tardatāya

tardīnīyyaya

tarttavyāya

tardāytavyāya

Abl

tardatāt

tardīnīyyat

tarttavyāt

tardāytavyāt

tardatāt

tardīnīyyat

tarttavyāt

tardāytavyāt

G

tardatasya

tardīnīyīṣya

tarttavyasya

tardāytavyasya

tardatasya

tardīnīyīṣya

tarttavyasya

tardāytavyasya

L

tardate

tardīnīyī

tarttavye

tardāytavye

tardate

tardīnīyī

tarttavye

tardāytavye

V

tardata

tardīnīyī

tarttavya

tardāytavya

tardata

tardīnīyī

tarttavya

tardāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

tarītardatas

tarītardīnīyīs

tarītarditavyas

tarītarttavyas

tarītārditavyas

tarītārttavyas

tarītardatam

tarītardīnīyīm

tarītarditavyam

tarītarttavyam

tarītārditavyam

tarītārttavyam

Acc

tarītardatam

tarītardīnīyīm

tarītarditavyam

tarītarttavyam

tarītārditavyam

tarītārttavyam

tarītardatam

tarītardīnīyīm

tarītarditavyam

tarītarttavyam

tarītārditavyam

tarītārttavyam

I

tarītardatena

tarītardīnīyīna

tarītarditavyena

tarītarttavyena

tarītārditavyena

tarītārttavyena

tarītardatena

tarītardīnīyīna

tarītarditavyena

tarītarttavyena

tarītārditavyena

tarītārttavyena

D

tarītardatāya

tarītardīnīyyaya

tarītarditavyāya

tarītarttavyāya

tarītārditavyāya

tarītārttavyāya

tarītardatāya

tarītardīnīyyaya

tarītarditavyāya

tarītarttavyāya

tarītārditavyāya

tarītārttavyāya

Abl

tarītardatāt

tarītardīnīyyat

tarītarditavyāt

tarītarttavyāt

tarītārditavyāt

tarītārttavyāt

tarītardatāt

tarītardīnīyyat

tarītarditavyāt

tarītarttavyāt

tarītārditavyāt

tarītārttavyāt

G

tarītardatasya

tarītardīnīyīṣya

tarītarditavyasya

tarītarttavyasya

tarītārditavyasya

tarītārttavyasya

tarītardatasya

tarītardīnīyīṣya

tarītarditavyasya

tarītarttavyasya

tarītārditavyasya

tarītārttavyasya

L

tarītardate

tarītardīnīyī

tarītarditavye

tarītarttavye

tarītārditavye

tarītārttavye

tarītardate

tarītardīnīyī

tarītarditavye

tarītarttavye

tarītārditavye

tarītārttavye

V

tarītardata

tarītardīnīyī

tarītarditavya

tarītarttavya

tarītārditavya

tarītārttavya

tarītardata

tarītardīnīyī

tarītarditavya

tarītarttavya

tarītārditavya

tarītārttavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

titardaysatas

titardaysīnīyīs

titardaystavyas

titardaystavyas

titardaysatam

titardaysīnīyīm

titardaystavyam

titardaystavyam

Acc

titardaysatam

titardaysīnīyīm

titardaystavyam

titardaystavyam

titardaysatam

titardaysīnīyīm

titardaystavyam

titardaystavyam

I

titardaysatena

titardaysīnīyīna

titardaystavyena

titardaystavyena

titardaysatena

titardaysīnīyīna

titardaystavyena

titardaystavyena

D

titardaysatāya

titardaysīnīyyaya

titardaystavyāya

titardaystavyāya

titardaysatāya

titardaysīnīyyaya

titardaystavyāya

titardaystavyāya

Abl

titardaysatāt

titardaysīnīyyat

titardaystavyāt

titardaystavyāt

titardaysatāt

titardaysīnīyyat

titardaystavyāt

titardaystavyāt

G

titardaysatasya

titardaysīnīyīṣya

titardaystavyasya

titardaystavyasya

titardaysatasya

titardaysīnīyīṣya

titardaystavyasya

titardaystavyasya

L

titardaysate

titardaysīnīyī

titardaystavye

titardaystavye

titardaysate

titardaysīnīyī

titardaystavye

titardaystavye

V

titardaysata

titardaysīnīyī

titardaystavya

titardaystavya

titardaysata

titardaysīnīyī

titardaystavya

titardaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

tarītardatas

tarītardīnīyīs

tarītarttavyas

tarītardāytavyas

tarītardatam

tarītardīnīyīm

tarītarttavyam

tarītardāytavyam

Acc

tarītardatam

tarītardīnīyīm

tarītarttavyam

tarītardāytavyam

tarītardatam

tarītardīnīyīm

tarītarttavyam

tarītardāytavyam

I

tarītardatena

tarītardīnīyīna

tarītarttavyena

tarītardāytavyena

tarītardatena

tarītardīnīyīna

tarītarttavyena

tarītardāytavyena

D

tarītardatāya

tarītardīnīyyaya

tarītarttavyāya

tarītardāytavyāya

tarītardatāya

tarītardīnīyyaya

tarītarttavyāya

tarītardāytavyāya

Abl

tarītardatāt

tarītardīnīyyat

tarītarttavyāt

tarītardāytavyāt

tarītardatāt

tarītardīnīyyat

tarītarttavyāt

tarītardāytavyāt

G

tarītardatasya

tarītardīnīyīṣya

tarītarttavyasya

tarītardāytavyasya

tarītardatasya

tarītardīnīyīṣya

tarītarttavyasya

tarītardāytavyasya

L

tarītardate

tarītardīnīyī

tarītarttavye

tarītardāytavye

tarītardate

tarītardīnīyī

tarītarttavye

tarītardāytavye

V

tarītardata

tarītardīnīyī

tarītarttavya

tarītardāytavya

tarītardata

tarītardīnīyī

tarītarttavya

tarītardāytavya