Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dṛś R1dṛśaIU01,2,3,4,7видеть
Инфинитив (от -tu-)
sg.
N

darśtus

Acc

darśtum

I

darśtunā

D

darśtave

Abl

darśtos

G

darśtos

L

darśtuvau

V

darśto

Каузативный Инфинитив (от -tu-)
sg.
N

darśaytus

Acc

darśaytum

I

darśaytunā

D

darśaytave

Abl

darśaytos

G

darśaytos

L

darśaytuvau

V

darśayto

Интенсивный Инфинитив (от -tu-)
sg.
N

darīdarśtus

dardarśtus

Acc

darīdarśtum

dardarśtum

I

darīdarśtunā

dardarśtunā

D

darīdarśtave

dardarśtave

Abl

darīdarśtos

dardarśtos

G

darīdarśtos

dardarśtos

L

darīdarśtuvau

dardarśtuvau

V

darīdarśto

dardarśto

Каузативно-Интенсивный Инфинитив (от -tu-)
sg.
N

darīdarśaytus

dardarśaytus

Acc

darīdarśaytum

dardarśaytum

I

darīdarśaytunā

dardarśaytunā

D

darīdarśaytave

dardarśaytave

Abl

darīdarśaytos

dardarśaytos

G

darīdarśaytos

dardarśaytos

L

darīdarśaytuvau

dardarśaytuvau

V

darīdarśayto

dardarśayto

Инфинитив (другие суффиксы)
От VR, не склоняются

dṛśani

dṛśaye

darśase

dṛśe

dṛśtaye

darśtari

dṛśtyai

darśadhyai

darśmani

darśmane

dṛśvane

darśvane

darkṣani