Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nṛt R1nṛtv1IU11,2,3,5танцевать
Imperfect Tense
P.A.
sg.du.pl.
1

anartam

anartāva

anartāma

2

anartas

anartatam

anartata

3

anartat

anartatām

anartan

sg.du.pl.
1

anarte

anartāvahi

anartāmahi

2

anartathās

anartethām

anartadhvam

3

anartata

anartetām

anartanta

Passive Imperfect Tense
A.
sg.du.pl.
1

anṛtye

anṛtyāvahi

anṛtyāmahi

2

anṛtyathās

anṛtyethām

anṛtyadhvam

3

anṛtyata

anṛtyetām

anṛtyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninṛtiṣam

aninṛtsam

aninartiṣam

aninartsam

aninṛtiṣāva

aninṛtsāva

aninartiṣāva

aninartsāva

aninṛtiṣāma

aninṛtsāma

aninartiṣāma

aninartsāma

2

aninṛtiṣas

aninṛtsas

aninartiṣas

aninartsas

aninṛtiṣatam

aninṛtsatam

aninartiṣatam

aninartsatam

aninṛtiṣata

aninṛtsata

aninartiṣata

aninartsata

3

aninṛtiṣat

aninṛtsat

aninartiṣat

aninartsat

aninṛtiṣatām

aninṛtsatām

aninartiṣatām

aninartsatām

aninṛtiṣan

aninṛtsan

aninartiṣānta

aninartsānta

sg.du.pl.
1

aninṛtiṣe

aninṛtse

aninartiṣe

aninartse

aninṛtiṣāvahi

aninṛtsāvahi

aninartiṣāvahi

aninartsāvahi

aninṛtiṣāmahi

aninṛtsāmahi

aninartiṣāmahi

aninartsāmahi

2

aninṛtiṣathās

aninṛtsathās

aninartiṣathās

aninartsathās

aninṛtiṣethām

aninṛtsethām

aninartiṣāthām

aninartsāthām

aninṛtiṣadhvam

aninṛtsadhvam

aninartiṣadhvam

aninartsadhvam

3

aninṛtiṣata

aninṛtsata

aninartiṣata

aninartsata

aninṛtiṣetām

aninṛtsetām

aninartiṣātām

aninartsātām

aninṛtiṣanta

aninṛtsanta

aninartiṣāta

aninartsāta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninṛtiṣye

aninṛtsye

aninartiṣye

aninartsye

aninṛtiṣyāvahi

aninṛtsyāvahi

aninartiṣyāvahi

aninartsyāvahi

aninṛtiṣyāmahi

aninṛtsyāmahi

aninartiṣyāmahi

aninartsyāmahi

2

aninṛtiṣyathās

aninṛtsyathās

aninartiṣyathās

aninartsyathās

aninṛtiṣyethām

aninṛtsyethām

aninartiṣyāthām

aninartsyāthām

aninṛtiṣyadhvam

aninṛtsyadhvam

aninartiṣyadhvam

aninartsyadhvam

3

aninṛtiṣyata

aninṛtsyata

aninartiṣyata

aninartsyata

aninṛtiṣyetām

aninṛtsyetām

aninartiṣyātām

aninartsyātām

aninṛtiṣyanta

aninṛtsyanta

aninartiṣyāta

aninartsyāta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

anartayam

anartayāva

anartayāma

2

anartayas

anartayatam

anartayata

3

anartayat

anartayatām

anartayan

sg.du.pl.
1

anartaye

anartayāvahi

anartayāmahi

2

anartayathās

anartayethām

anartayadhvam

3

anartayata

anartayetām

anartayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

anartayye

anartayyāvahi

anartayyāmahi

2

anartayyathās

anartayyethām

anartayyadhvam

3

anartayyata

anartayyetām

anartayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

aninartaysam

aninartaysāva

aninartaysāma

2

aninartaysas

aninartaysatam

aninartaysata

3

aninartaysat

aninartaysatām

aninartaysan

sg.du.pl.
1

aninartayse

aninartaysāvahi

aninartaysāmahi

2

aninartaysathās

aninartaysethām

aninartaysadhvam

3

aninartaysata

aninartaysetām

aninartaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

aninartaysye

aninartaysyāvahi

aninartaysyāmahi

2

aninartaysyathās

aninartaysyethām

aninartaysyadhvam

3

aninartaysyata

aninartaysyetām

aninartaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

anarīnartayam

anarīnartayāva

anarīnartayāma

2

anarīnartayas

anarīnartayatam

anarīnartayata

3

anarīnartayat

anarīnartayatām

anarīnartayan

sg.du.pl.
1

anarīnartaye

anarīnartayāvahi

anarīnartayāmahi

2

anarīnartayathās

anarīnartayethām

anarīnartayadhvam

3

anarīnartayata

anarīnartayetām

anarīnartayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anarīnartayye

anarīnartayyāvahi

anarīnartayyāmahi

2

anarīnartayyathās

anarīnartayyethām

anarīnartayyadhvam

3

anarīnartayyata

anarīnartayyetām

anarīnartayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

anarīnartam

anarīnartāva

anarīnartāma

2

anarīnartas

anarīnartatam

anarīnartata

3

anarīnartat

anarīnartatām

anarīnartan

sg.du.pl.
1

anarīnarte

anarīnartāvahi

anarīnartāmahi

2

anarīnartathās

anarīnartethām

anarīnartadhvam

3

anarīnartata

anarīnartetām

anarīnartanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

anarīnṛtye

anarīnṛtyāvahi

anarīnṛtyāmahi

2

anarīnṛtyathās

anarīnṛtyethām

anarīnṛtyadhvam

3

anarīnṛtyata

anarīnṛtyetām

anarīnṛtyanta