Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nṛt R1nṛtv1IU11,2,3,5танцевать
Активное причастие будущего времени
sg.
N

nartiṣyan

nartsyan

nartiṣyat

nartsyat

nartiṣyamāṇas

nartsyamānas

nartiṣyamāṇam

nartsyamānam

Acc

nartiṣyantam

nartsyantam

nartiṣyat

nartsyat

nartiṣyamāṇam

nartsyamānam

I

nartiṣyatā

nartsyatā

nartiṣyatā

nartsyatā

nartiṣyamāṇena

nartsyamānena

D

nartiṣyate

nartsyate

nartiṣyate

nartsyate

nartiṣyamāṇāya

nartsyamānāya

Abl

nartiṣyatas

nartsyatas

nartiṣyatas

nartsyatas

nartiṣyamāṇāt

nartsyamānāt

G

nartiṣyatas

nartsyatas

nartiṣyatas

nartsyatas

nartiṣyamāṇasya

nartsyamānasya

L

nartiṣyati

nartsyati

nartiṣyati

nartsyati

nartiṣyamāṇe

nartsyamāne

V

nartiṣyan

nartsyan

nartiṣyat

nartsyat

nartiṣyamāṇa

nartsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

ninṛtikṣyan

ninṛttsyan

ninartikṣyan

ninarttsyan

ninṛtikṣyat

ninṛttsyat

ninartikṣyat

ninarttsyat

ninṛtikṣyamāṇas

ninṛttsyamānas

ninartikṣyamāṇas

ninarttsyamānas

ninṛtikṣyamāṇam

ninṛttsyamānam

ninartikṣyamāṇam

ninarttsyamānam

Acc

ninṛtikṣyantam

ninṛttsyantam

ninartikṣyantam

ninarttsyantam

ninṛtikṣyat

ninṛttsyat

ninartikṣyat

ninarttsyat

ninṛtikṣyamāṇam

ninṛttsyamānam

ninartikṣyamāṇam

ninarttsyamānam

I

ninṛtikṣyatā

ninṛttsyatā

ninartikṣyatā

ninarttsyatā

ninṛtikṣyatā

ninṛttsyatā

ninartikṣyatā

ninarttsyatā

ninṛtikṣyamāṇena

ninṛttsyamānena

ninartikṣyamāṇena

ninarttsyamānena

D

ninṛtikṣyate

ninṛttsyate

ninartikṣyate

ninarttsyate

ninṛtikṣyate

ninṛttsyate

ninartikṣyate

ninarttsyate

ninṛtikṣyamāṇāya

ninṛttsyamānāya

ninartikṣyamāṇāya

ninarttsyamānāya

Abl

ninṛtikṣyatas

ninṛttsyatas

ninartikṣyatas

ninarttsyatas

ninṛtikṣyatas

ninṛttsyatas

ninartikṣyatas

ninarttsyatas

ninṛtikṣyamāṇāt

ninṛttsyamānāt

ninartikṣyamāṇāt

ninarttsyamānāt

G

ninṛtikṣyatas

ninṛttsyatas

ninartikṣyatas

ninarttsyatas

ninṛtikṣyatas

ninṛttsyatas

ninartikṣyatas

ninarttsyatas

ninṛtikṣyamāṇasya

ninṛttsyamānasya

ninartikṣyamāṇasya

ninarttsyamānasya

L

ninṛtikṣyati

ninṛttsyati

ninartikṣyati

ninarttsyati

ninṛtikṣyati

ninṛttsyati

ninartikṣyati

ninarttsyati

ninṛtikṣyamāṇe

ninṛttsyamāne

ninartikṣyamāṇe

ninarttsyamāne

V

ninṛtikṣyan

ninṛttsyan

ninartikṣyan

ninarttsyan

ninṛtikṣyat

ninṛttsyat

ninartikṣyat

ninarttsyat

ninṛtikṣyamāṇa

ninṛttsyamāna

ninartikṣyamāṇa

ninarttsyamāna

Каузативное Активное причастие будущего времени
sg.
N

nartaysyan

nartaysyat

nartaysyamānas

nartaysyamānam

Acc

nartaysyantam

nartaysyat

nartaysyamānam

I

nartaysyatā

nartaysyatā

nartaysyamānena

D

nartaysyate

nartaysyate

nartaysyamānāya

Abl

nartaysyatas

nartaysyatas

nartaysyamānāt

G

nartaysyatas

nartaysyatas

nartaysyamānasya

L

nartaysyati

nartaysyati

nartaysyamāne

V

nartaysyan

nartaysyat

nartaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

narīnartiṣyan

narīnartsyan

narīnartiṣyat

narīnartsyat

narīnartiṣyamāṇas

narīnartsyamānas

narīnartiṣyamāṇam

narīnartsyamānam

Acc

narīnartiṣyantam

narīnartsyantam

narīnartiṣyat

narīnartsyat

narīnartiṣyamāṇam

narīnartsyamānam

I

narīnartiṣyatā

narīnartsyatā

narīnartiṣyatā

narīnartsyatā

narīnartiṣyamāṇena

narīnartsyamānena

D

narīnartiṣyate

narīnartsyate

narīnartiṣyate

narīnartsyate

narīnartiṣyamāṇāya

narīnartsyamānāya

Abl

narīnartiṣyatas

narīnartsyatas

narīnartiṣyatas

narīnartsyatas

narīnartiṣyamāṇāt

narīnartsyamānāt

G

narīnartiṣyatas

narīnartsyatas

narīnartiṣyatas

narīnartsyatas

narīnartiṣyamāṇasya

narīnartsyamānasya

L

narīnartiṣyati

narīnartsyati

narīnartiṣyati

narīnartsyati

narīnartiṣyamāṇe

narīnartsyamāne

V

narīnartiṣyan

narīnartsyan

narīnartiṣyat

narīnartsyat

narīnartiṣyamāṇa

narīnartsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

ninartaytsyan

ninartaytsyat

ninartaytsyamānas

ninartaytsyamānam

Acc

ninartaytsyantam

ninartaytsyat

ninartaytsyamānam

I

ninartaytsyatā

ninartaytsyatā

ninartaytsyamānena

D

ninartaytsyate

ninartaytsyate

ninartaytsyamānāya

Abl

ninartaytsyatas

ninartaytsyatas

ninartaytsyamānāt

G

ninartaytsyatas

ninartaytsyatas

ninartaytsyamānasya

L

ninartaytsyati

ninartaytsyati

ninartaytsyamāne

V

ninartaytsyan

ninartaytsyat

ninartaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

narīnartaysyan

narīnartaysyat

narīnartaysyamānas

narīnartaysyamānam

Acc

narīnartaysyantam

narīnartaysyat

narīnartaysyamānam

I

narīnartaysyatā

narīnartaysyatā

narīnartaysyamānena

D

narīnartaysyate

narīnartaysyate

narīnartaysyamānāya

Abl

narīnartaysyatas

narīnartaysyatas

narīnartaysyamānāt

G

narīnartaysyatas

narīnartaysyatas

narīnartaysyamānasya

L

narīnartaysyati

narīnartaysyati

narīnartaysyamāne

V

narīnartaysyan

narīnartaysyat

narīnartaysyamāna