Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
nṛt R1nṛtv1IU11,2,3,5танцевать
Причастие настоящего времени
sg.
N

nartan

nartat

nartamānas

nartamānam

Acc

nartantam

nartat

nartamānam

I

nartatā

nartatā

nartamānena

D

nartate

nartate

nartamānāya

Abl

nartatas

nartatas

nartamānāt

G

nartatas

nartatas

nartamānasya

L

nartati

nartati

nartamāne

V

nartan

nartat

nartamāna

Дезидеративное Причастие настоящего времени
sg.
N

ninṛtiṣan

ninṛtsan

ninartiṣan

ninartsan

ninṛtiṣat

ninṛtsat

ninartiṣat

ninartsat

ninṛtiṣamānas

ninṛtsamānas

ninartiṣamānas

ninartsamānas

ninṛtiṣamānam

ninṛtsamānam

ninartiṣamānam

ninartsamānam

Acc

ninṛtiṣantam

ninṛtsantam

ninartiṣantam

ninartsantam

ninṛtiṣat

ninṛtsat

ninartiṣat

ninartsat

ninṛtiṣamānam

ninṛtsamānam

ninartiṣamānam

ninartsamānam

I

ninṛtiṣatā

ninṛtsatā

ninartiṣatā

ninartsatā

ninṛtiṣatā

ninṛtsatā

ninartiṣatā

ninartsatā

ninṛtiṣamānena

ninṛtsamānena

ninartiṣamānena

ninartsamānena

D

ninṛtiṣate

ninṛtsate

ninartiṣate

ninartsate

ninṛtiṣate

ninṛtsate

ninartiṣate

ninartsate

ninṛtiṣamānāya

ninṛtsamānāya

ninartiṣamānāya

ninartsamānāya

Abl

ninṛtiṣatas

ninṛtsatas

ninartiṣatas

ninartsatas

ninṛtiṣatas

ninṛtsatas

ninartiṣatas

ninartsatas

ninṛtiṣamānāt

ninṛtsamānāt

ninartiṣamānāt

ninartsamānāt

G

ninṛtiṣatas

ninṛtsatas

ninartiṣatas

ninartsatas

ninṛtiṣatas

ninṛtsatas

ninartiṣatas

ninartsatas

ninṛtiṣamānasya

ninṛtsamānasya

ninartiṣamānasya

ninartsamānasya

L

ninṛtiṣati

ninṛtsati

ninartiṣati

ninartsati

ninṛtiṣati

ninṛtsati

ninartiṣati

ninartsati

ninṛtiṣamāne

ninṛtsamāne

ninartiṣamāne

ninartsamāne

V

ninṛtiṣan

ninṛtsan

ninartiṣan

ninartsan

ninṛtiṣat

ninṛtsat

ninartiṣat

ninartsat

ninṛtiṣamāna

ninṛtsamāna

ninartiṣamāna

ninartsamāna

Каузативное Причастие настоящего времени
sg.
N

nartayan

nartayat

nartayamānas

nartayamānam

Acc

nartayantam

nartayat

nartayamānam

I

nartayatā

nartayatā

nartayamānena

D

nartayate

nartayate

nartayamānāya

Abl

nartayatas

nartayatas

nartayamānāt

G

nartayatas

nartayatas

nartayamānasya

L

nartayati

nartayati

nartayamāne

V

nartayan

nartayat

nartayamāna

Интенсивное Причастие настоящего времени
sg.
N

narīnartan

narīnartat

narīnartamānas

narīnartamānam

Acc

narīnartantam

narīnartat

narīnartamānam

I

narīnartatā

narīnartatā

narīnartamānena

D

narīnartate

narīnartate

narīnartamānāya

Abl

narīnartatas

narīnartatas

narīnartamānāt

G

narīnartatas

narīnartatas

narīnartamānasya

L

narīnartati

narīnartati

narīnartamāne

V

narīnartan

narīnartat

narīnartamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

ninartaysan

ninartaysat

ninartaysamānas

ninartaysamānam

Acc

ninartaysantam

ninartaysat

ninartaysamānam

I

ninartaysatā

ninartaysatā

ninartaysamānena

D

ninartaysate

ninartaysate

ninartaysamānāya

Abl

ninartaysatas

ninartaysatas

ninartaysamānāt

G

ninartaysatas

ninartaysatas

ninartaysamānasya

L

ninartaysati

ninartaysati

ninartaysamāne

V

ninartaysan

ninartaysat

ninartaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

narīnartayan

narīnartayat

narīnartayamānas

narīnartayamānam

Acc

narīnartayantam

narīnartayat

narīnartayamānam

I

narīnartayatā

narīnartayatā

narīnartayamānena

D

narīnartayate

narīnartayate

narīnartayamānāya

Abl

narīnartayatas

narīnartayatas

narīnartayamānāt

G

narīnartayatas

narīnartayatas

narīnartayamānasya

L

narīnartayati

narīnartayati

narīnartayamāne

V

narīnartayan

narīnartayat

narīnartayamāna