Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dah A1dahv4IIU1,2,41,3,5жечь
Причастие настоящего времени
sg.
N

dahan

dahan

dahyan

dahat

dahat

dahyat

dahamānas

dahānas

dahyamānas

dahamānam

dahānam

dahyamānam

Acc

dahantam

dahantam

dahyantam

dahat

dahat

dahyat

dahamānam

dahānam

dahyamānam

I

dahatā

dahatā

dahyatā

dahatā

dahatā

dahyatā

dahamānena

dahānena

dahyamānena

D

dahate

dahate

dahyate

dahate

dahate

dahyate

dahamānāya

dahānāya

dahyamānāya

Abl

dahatas

dahatas

dahyatas

dahatas

dahatas

dahyatas

dahamānāt

dahānāt

dahyamānāt

G

dahatas

dahatas

dahyatas

dahatas

dahatas

dahyatas

dahamānasya

dahānasya

dahyamānasya

L

dahati

dahati

dahyati

dahati

dahati

dahyati

dahamāne

dahāne

dahyamāne

V

dahan

dahan

dahyan

dahat

dahat

dahyat

dahamāna

dahāna

dahyamāna

Дезидеративное Причастие настоящего времени
sg.
N

dhidakṣan

dhidakṣat

dhidakṣamāṇas

dhidakṣamāṇam

Acc

dhidakṣantam

dhidakṣat

dhidakṣamāṇam

I

dhidakṣatā

dhidakṣatā

dhidakṣamāṇena

D

dhidakṣate

dhidakṣate

dhidakṣamāṇāya

Abl

dhidakṣatas

dhidakṣatas

dhidakṣamāṇāt

G

dhidakṣatas

dhidakṣatas

dhidakṣamāṇasya

L

dhidakṣati

dhidakṣati

dhidakṣamāṇe

V

dhidakṣan

dhidakṣat

dhidakṣamāṇa

Каузативное Причастие настоящего времени
sg.
N

dāhayan

dāhayat

dāhayamānas

dāhayamānam

Acc

dāhayantam

dāhayat

dāhayamānam

I

dāhayatā

dāhayatā

dāhayamānena

D

dāhayate

dāhayate

dāhayamānāya

Abl

dāhayatas

dāhayatas

dāhayamānāt

G

dāhayatas

dāhayatas

dāhayamānasya

L

dāhayati

dāhayati

dāhayamāne

V

dāhayan

dāhayat

dāhayamāna

Интенсивное Причастие настоящего времени
sg.
N

dandahan

dandahan

dandahat

dandahat

dandahamānas

dandahānas

dandahamānam

dandahānam

Acc

dandahantam

dandahantam

dandahat

dandahat

dandahamānam

dandahānam

I

dandahatā

dandahatā

dandahatā

dandahatā

dandahamānena

dandahānena

D

dandahate

dandahate

dandahate

dandahate

dandahamānāya

dandahānāya

Abl

dandahatas

dandahatas

dandahatas

dandahatas

dandahamānāt

dandahānāt

G

dandahatas

dandahatas

dandahatas

dandahatas

dandahamānasya

dandahānasya

L

dandahati

dandahati

dandahati

dandahati

dandahamāne

dandahāne

V

dandahan

dandahan

dandahat

dandahat

dandahamāna

dandahāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

didāhaysan

didāhaysat

didāhaysamānas

didāhaysamānam

Acc

didāhaysantam

didāhaysat

didāhaysamānam

I

didāhaysatā

didāhaysatā

didāhaysamānena

D

didāhaysate

didāhaysate

didāhaysamānāya

Abl

didāhaysatas

didāhaysatas

didāhaysamānāt

G

didāhaysatas

didāhaysatas

didāhaysamānasya

L

didāhaysati

didāhaysati

didāhaysamāne

V

didāhaysan

didāhaysat

didāhaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

dāndāhayan

dāndāhayan

dāndāhayat

dāndāhayat

dāndāhayamānas

dāndāhayānas

dāndāhayamānam

dāndāhayānam

Acc

dāndāhayantam

dāndāhayantam

dāndāhayat

dāndāhayat

dāndāhayamānam

dāndāhayānam

I

dāndāhayatā

dāndāhayatā

dāndāhayatā

dāndāhayatā

dāndāhayamānena

dāndāhayānena

D

dāndāhayate

dāndāhayate

dāndāhayate

dāndāhayate

dāndāhayamānāya

dāndāhayānāya

Abl

dāndāhayatas

dāndāhayatas

dāndāhayatas

dāndāhayatas

dāndāhayamānāt

dāndāhayānāt

G

dāndāhayatas

dāndāhayatas

dāndāhayatas

dāndāhayatas

dāndāhayamānasya

dāndāhayānasya

L

dāndāhayati

dāndāhayati

dāndāhayati

dāndāhayati

dāndāhayamāne

dāndāhayāne

V

dāndāhayan

dāndāhayan

dāndāhayat

dāndāhayat

dāndāhayamāna

dāndāhayāna