Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
bhṛjj R1bhṛjjv1IU4,63,5жарить
Причастие настоящего времени
sg.
N

bhṛjjyan

bhṛjjan

bhṛjjyat

bhṛjjat

bhṛjjyamānas

bhṛjjamānas

bhṛjjyamānam

bhṛjjamānam

Acc

bhṛjjyantam

bhṛjjantam

bhṛjjyat

bhṛjjat

bhṛjjyamānam

bhṛjjamānam

I

bhṛjjyatā

bhṛjjatā

bhṛjjyatā

bhṛjjatā

bhṛjjyamānena

bhṛjjamānena

D

bhṛjjyate

bhṛjjate

bhṛjjyate

bhṛjjate

bhṛjjyamānāya

bhṛjjamānāya

Abl

bhṛjjyatas

bhṛjjatas

bhṛjjyatas

bhṛjjatas

bhṛjjyamānāt

bhṛjjamānāt

G

bhṛjjyatas

bhṛjjatas

bhṛjjyatas

bhṛjjatas

bhṛjjyamānasya

bhṛjjamānasya

L

bhṛjjyati

bhṛjjati

bhṛjjyati

bhṛjjati

bhṛjjyamāne

bhṛjjamāne

V

bhṛjjyan

bhṛjjan

bhṛjjyat

bhṛjjat

bhṛjjyamāna

bhṛjjamāna

Дезидеративное Причастие настоящего времени
sg.
N

bibhṛjjiṣan

bibhṛjkṣan

bibharjjiṣan

bibharjkṣan

bibhṛjjiṣat

bibhṛjkṣat

bibharjjiṣat

bibharjkṣat

bibhṛjjiṣamānas

bibhṛjkṣamānas

bibharjjiṣamānas

bibharjkṣamānas

bibhṛjjiṣamānam

bibhṛjkṣamānam

bibharjjiṣamānam

bibharjkṣamānam

Acc

bibhṛjjiṣantam

bibhṛjkṣantam

bibharjjiṣantam

bibharjkṣantam

bibhṛjjiṣat

bibhṛjkṣat

bibharjjiṣat

bibharjkṣat

bibhṛjjiṣamānam

bibhṛjkṣamānam

bibharjjiṣamānam

bibharjkṣamānam

I

bibhṛjjiṣatā

bibhṛjkṣatā

bibharjjiṣatā

bibharjkṣatā

bibhṛjjiṣatā

bibhṛjkṣatā

bibharjjiṣatā

bibharjkṣatā

bibhṛjjiṣamānena

bibhṛjkṣamānena

bibharjjiṣamānena

bibharjkṣamānena

D

bibhṛjjiṣate

bibhṛjkṣate

bibharjjiṣate

bibharjkṣate

bibhṛjjiṣate

bibhṛjkṣate

bibharjjiṣate

bibharjkṣate

bibhṛjjiṣamānāya

bibhṛjkṣamānāya

bibharjjiṣamānāya

bibharjkṣamānāya

Abl

bibhṛjjiṣatas

bibhṛjkṣatas

bibharjjiṣatas

bibharjkṣatas

bibhṛjjiṣatas

bibhṛjkṣatas

bibharjjiṣatas

bibharjkṣatas

bibhṛjjiṣamānāt

bibhṛjkṣamānāt

bibharjjiṣamānāt

bibharjkṣamānāt

G

bibhṛjjiṣatas

bibhṛjkṣatas

bibharjjiṣatas

bibharjkṣatas

bibhṛjjiṣatas

bibhṛjkṣatas

bibharjjiṣatas

bibharjkṣatas

bibhṛjjiṣamānasya

bibhṛjkṣamānasya

bibharjjiṣamānasya

bibharjkṣamānasya

L

bibhṛjjiṣati

bibhṛjkṣati

bibharjjiṣati

bibharjkṣati

bibhṛjjiṣati

bibhṛjkṣati

bibharjjiṣati

bibharjkṣati

bibhṛjjiṣamāne

bibhṛjkṣamāne

bibharjjiṣamāne

bibharjkṣamāne

V

bibhṛjjiṣan

bibhṛjkṣan

bibharjjiṣan

bibharjkṣan

bibhṛjjiṣat

bibhṛjkṣat

bibharjjiṣat

bibharjkṣat

bibhṛjjiṣamāna

bibhṛjkṣamāna

bibharjjiṣamāna

bibharjkṣamāna

Каузативное Причастие настоящего времени
sg.
N

bharjjayan

bharjjayat

bharjjayamānas

bharjjayamānam

Acc

bharjjayantam

bharjjayat

bharjjayamānam

I

bharjjayatā

bharjjayatā

bharjjayamānena

D

bharjjayate

bharjjayate

bharjjayamānāya

Abl

bharjjayatas

bharjjayatas

bharjjayamānāt

G

bharjjayatas

bharjjayatas

bharjjayamānasya

L

bharjjayati

bharjjayati

bharjjayamāne

V

bharjjayan

bharjjayat

bharjjayamāna

Интенсивное Причастие настоящего времени
sg.
N

barībhṛjjan

barībhṛjjat

barībhṛjjamānas

barībhṛjjamānam

Acc

barībhṛjjantam

barībhṛjjat

barībhṛjjamānam

I

barībhṛjjatā

barībhṛjjatā

barībhṛjjamānena

D

barībhṛjjate

barībhṛjjate

barībhṛjjamānāya

Abl

barībhṛjjatas

barībhṛjjatas

barībhṛjjamānāt

G

barībhṛjjatas

barībhṛjjatas

barībhṛjjamānasya

L

barībhṛjjati

barībhṛjjati

barībhṛjjamāne

V

barībhṛjjan

barībhṛjjat

barībhṛjjamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

bibharjjaysan

bibharjjaysat

bibharjjaysamānas

bibharjjaysamānam

Acc

bibharjjaysantam

bibharjjaysat

bibharjjaysamānam

I

bibharjjaysatā

bibharjjaysatā

bibharjjaysamānena

D

bibharjjaysate

bibharjjaysate

bibharjjaysamānāya

Abl

bibharjjaysatas

bibharjjaysatas

bibharjjaysamānāt

G

bibharjjaysatas

bibharjjaysatas

bibharjjaysamānasya

L

bibharjjaysati

bibharjjaysati

bibharjjaysamāne

V

bibharjjaysan

bibharjjaysat

bibharjjaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

barībharjjayan

barībharjjayat

barībharjjayamānas

barībharjjayamānam

Acc

barībharjjayantam

barībharjjayat

barībharjjayamānam

I

barībharjjayatā

barībharjjayatā

barībharjjayamānena

D

barībharjjayate

barībharjjayate

barībharjjayamānāya

Abl

barībharjjayatas

barībharjjayatas

barībharjjayamānāt

G

barībharjjayatas

barībharjjayatas

barībharjjayamānasya

L

barībharjjayati

barībharjjayati

barībharjjayamāne

V

barībharjjayan

barībharjjayat

barībharjjayamāna