Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mṛc R1mṛcv3IU44ранить
Пассивное причастие будущего времени / причастие долженствования
sg.
N

marcatas

marcīnīyīs

mṛcāyyas

mṛcenyas

marcitavyas

marktavyas

mārcitavyas

mārktavyas

marcitvas

marktvas

marcatam

marcīnīyīm

mṛcāyyam

mṛcenyam

marcitavyam

marktavyam

mārcitavyam

mārktavyam

marcitvam

marktvam

Acc

marcatam

marcīnīyīm

mṛcāyyam

mṛcenyam

marcitavyam

marktavyam

mārcitavyam

mārktavyam

marcitvam

marktvam

marcatam

marcīnīyīm

mṛcāyyam

mṛcenyam

marcitavyam

marktavyam

mārcitavyam

mārktavyam

marcitvam

marktvam

I

marcatena

marcīnīyīna

mṛcāyyena

mṛcenyena

marcitavyena

marktavyena

mārcitavyena

mārktavyena

marcitvena

marktvena

marcatena

marcīnīyīna

mṛcāyyena

mṛcenyena

marcitavyena

marktavyena

mārcitavyena

mārktavyena

marcitvena

marktvena

D

marcatāya

marcīnīyyaya

mṛcāyyāya

mṛcenyāya

marcitavyāya

marktavyāya

mārcitavyāya

mārktavyāya

marcitvāya

marktvāya

marcatāya

marcīnīyyaya

mṛcāyyāya

mṛcenyāya

marcitavyāya

marktavyāya

mārcitavyāya

mārktavyāya

marcitvāya

marktvāya

Abl

marcatāt

marcīnīyyat

mṛcāyyāt

mṛcenyāt

marcitavyāt

marktavyāt

mārcitavyāt

mārktavyāt

marcitvāt

marktvāt

marcatāt

marcīnīyyat

mṛcāyyāt

mṛcenyāt

marcitavyāt

marktavyāt

mārcitavyāt

mārktavyāt

marcitvāt

marktvāt

G

marcatasya

marcīnīyīṣya

mṛcāyyasya

mṛcenyasya

marcitavyasya

marktavyasya

mārcitavyasya

mārktavyasya

marcitvasya

marktvasya

marcatasya

marcīnīyīṣya

mṛcāyyasya

mṛcenyasya

marcitavyasya

marktavyasya

mārcitavyasya

mārktavyasya

marcitvasya

marktvasya

L

marcate

marcīnīyī

mṛcāyye

mṛcenye

marcitavye

marktavye

mārcitavye

mārktavye

marcitve

marktve

marcate

marcīnīyī

mṛcāyye

mṛcenye

marcitavye

marktavye

mārcitavye

mārktavye

marcitve

marktve

V

marcata

marcīnīyī

mṛcāyya

mṛcenya

marcitavya

marktavya

mārcitavya

mārktavya

marcitva

marktva

marcata

marcīnīyī

mṛcāyya

mṛcenya

marcitavya

marktavya

mārcitavya

mārktavya

marcitva

marktva

Дезидеративное Пассивное причастие будущего времени
sg.
N

mimṛciṣatas

mimṛkṣatas

mimarciṣīnīyīs

mimarkṣīnīyīs

mimṛciṣṭavyas

mimṛṣtavyas

mimarciṣṭavyas

mimarṣtavyas

mimṛciṣatam

mimṛkṣatam

mimarciṣīnīyīm

mimarkṣīnīyīm

mimṛciṣṭavyam

mimṛṣtavyam

mimarciṣṭavyam

mimarṣtavyam

Acc

mimṛciṣatam

mimṛkṣatam

mimarciṣīnīyīm

mimarkṣīnīyīm

mimṛciṣṭavyam

mimṛṣtavyam

mimarciṣṭavyam

mimarṣtavyam

mimṛciṣatam

mimṛkṣatam

mimarciṣīnīyīm

mimarkṣīnīyīm

mimṛciṣṭavyam

mimṛṣtavyam

mimarciṣṭavyam

mimarṣtavyam

I

mimṛciṣatena

mimṛkṣatena

mimarciṣīnīyīna

mimarkṣīnīyīna

mimṛciṣṭavyena

mimṛṣtavyena

mimarciṣṭavyena

mimarṣtavyena

mimṛciṣatena

mimṛkṣatena

mimarciṣīnīyīna

mimarkṣīnīyīna

mimṛciṣṭavyena

mimṛṣtavyena

mimarciṣṭavyena

mimarṣtavyena

D

mimṛciṣatāya

mimṛkṣatāya

mimarciṣīnīyyaya

mimarkṣīnīyyaya

mimṛciṣṭavyāya

mimṛṣtavyāya

mimarciṣṭavyāya

mimarṣtavyāya

mimṛciṣatāya

mimṛkṣatāya

mimarciṣīnīyyaya

mimarkṣīnīyyaya

mimṛciṣṭavyāya

mimṛṣtavyāya

mimarciṣṭavyāya

mimarṣtavyāya

Abl

mimṛciṣatāt

mimṛkṣatāt

mimarciṣīnīyyat

mimarkṣīnīyyat

mimṛciṣṭavyāt

mimṛṣtavyāt

mimarciṣṭavyāt

mimarṣtavyāt

mimṛciṣatāt

mimṛkṣatāt

mimarciṣīnīyyat

mimarkṣīnīyyat

mimṛciṣṭavyāt

mimṛṣtavyāt

mimarciṣṭavyāt

mimarṣtavyāt

G

mimṛciṣatasya

mimṛkṣatasya

mimarciṣīnīyīṣya

mimarkṣīnīyīṣya

mimṛciṣṭavyasya

mimṛṣtavyasya

mimarciṣṭavyasya

mimarṣtavyasya

mimṛciṣatasya

mimṛkṣatasya

mimarciṣīnīyīṣya

mimarkṣīnīyīṣya

mimṛciṣṭavyasya

mimṛṣtavyasya

mimarciṣṭavyasya

mimarṣtavyasya

L

mimṛciṣate

mimṛkṣate

mimarciṣīnīyī

mimarkṣīnīyī

mimṛciṣṭavye

mimṛṣtavye

mimarciṣṭavye

mimarṣtavye

mimṛciṣate

mimṛkṣate

mimarciṣīnīyī

mimarkṣīnīyī

mimṛciṣṭavye

mimṛṣtavye

mimarciṣṭavye

mimarṣtavye

V

mimṛciṣata

mimṛkṣata

mimarciṣīnīyī

mimarkṣīnīyī

mimṛciṣṭavya

mimṛṣtavya

mimarciṣṭavya

mimarṣtavya

mimṛciṣata

mimṛkṣata

mimarciṣīnīyī

mimarkṣīnīyī

mimṛciṣṭavya

mimṛṣtavya

mimarciṣṭavya

mimarṣtavya

Каузативное Пассивное причастие будущего времени
sg.
N

marcatas

marcīnīyīs

marktavyas

marcāytavyas

marcatam

marcīnīyīm

marktavyam

marcāytavyam

Acc

marcatam

marcīnīyīm

marktavyam

marcāytavyam

marcatam

marcīnīyīm

marktavyam

marcāytavyam

I

marcatena

marcīnīyīna

marktavyena

marcāytavyena

marcatena

marcīnīyīna

marktavyena

marcāytavyena

D

marcatāya

marcīnīyyaya

marktavyāya

marcāytavyāya

marcatāya

marcīnīyyaya

marktavyāya

marcāytavyāya

Abl

marcatāt

marcīnīyyat

marktavyāt

marcāytavyāt

marcatāt

marcīnīyyat

marktavyāt

marcāytavyāt

G

marcatasya

marcīnīyīṣya

marktavyasya

marcāytavyasya

marcatasya

marcīnīyīṣya

marktavyasya

marcāytavyasya

L

marcate

marcīnīyī

marktavye

marcāytavye

marcate

marcīnīyī

marktavye

marcāytavye

V

marcata

marcīnīyī

marktavya

marcāytavya

marcata

marcīnīyī

marktavya

marcāytavya

Интенсивное Пассивное причастие будущего времени
sg.
N

marīmarcatas

marīmarcīnīyīs

marīmarcitavyas

marīmarktavyas

marīmārcitavyas

marīmārktavyas

marīmarcatam

marīmarcīnīyīm

marīmarcitavyam

marīmarktavyam

marīmārcitavyam

marīmārktavyam

Acc

marīmarcatam

marīmarcīnīyīm

marīmarcitavyam

marīmarktavyam

marīmārcitavyam

marīmārktavyam

marīmarcatam

marīmarcīnīyīm

marīmarcitavyam

marīmarktavyam

marīmārcitavyam

marīmārktavyam

I

marīmarcatena

marīmarcīnīyīna

marīmarcitavyena

marīmarktavyena

marīmārcitavyena

marīmārktavyena

marīmarcatena

marīmarcīnīyīna

marīmarcitavyena

marīmarktavyena

marīmārcitavyena

marīmārktavyena

D

marīmarcatāya

marīmarcīnīyyaya

marīmarcitavyāya

marīmarktavyāya

marīmārcitavyāya

marīmārktavyāya

marīmarcatāya

marīmarcīnīyyaya

marīmarcitavyāya

marīmarktavyāya

marīmārcitavyāya

marīmārktavyāya

Abl

marīmarcatāt

marīmarcīnīyyat

marīmarcitavyāt

marīmarktavyāt

marīmārcitavyāt

marīmārktavyāt

marīmarcatāt

marīmarcīnīyyat

marīmarcitavyāt

marīmarktavyāt

marīmārcitavyāt

marīmārktavyāt

G

marīmarcatasya

marīmarcīnīyīṣya

marīmarcitavyasya

marīmarktavyasya

marīmārcitavyasya

marīmārktavyasya

marīmarcatasya

marīmarcīnīyīṣya

marīmarcitavyasya

marīmarktavyasya

marīmārcitavyasya

marīmārktavyasya

L

marīmarcate

marīmarcīnīyī

marīmarcitavye

marīmarktavye

marīmārcitavye

marīmārktavye

marīmarcate

marīmarcīnīyī

marīmarcitavye

marīmarktavye

marīmārcitavye

marīmārktavye

V

marīmarcata

marīmarcīnīyī

marīmarcitavya

marīmarktavya

marīmārcitavya

marīmārktavya

marīmarcata

marīmarcīnīyī

marīmarcitavya

marīmarktavya

marīmārcitavya

marīmārktavya

Каузативно-Дезидеративное Пассивное причастие будущего времени
sg.
N

mimarcaysatas

mimarcaysīnīyīs

mimarcaystavyas

mimarcaystavyas

mimarcaysatam

mimarcaysīnīyīm

mimarcaystavyam

mimarcaystavyam

Acc

mimarcaysatam

mimarcaysīnīyīm

mimarcaystavyam

mimarcaystavyam

mimarcaysatam

mimarcaysīnīyīm

mimarcaystavyam

mimarcaystavyam

I

mimarcaysatena

mimarcaysīnīyīna

mimarcaystavyena

mimarcaystavyena

mimarcaysatena

mimarcaysīnīyīna

mimarcaystavyena

mimarcaystavyena

D

mimarcaysatāya

mimarcaysīnīyyaya

mimarcaystavyāya

mimarcaystavyāya

mimarcaysatāya

mimarcaysīnīyyaya

mimarcaystavyāya

mimarcaystavyāya

Abl

mimarcaysatāt

mimarcaysīnīyyat

mimarcaystavyāt

mimarcaystavyāt

mimarcaysatāt

mimarcaysīnīyyat

mimarcaystavyāt

mimarcaystavyāt

G

mimarcaysatasya

mimarcaysīnīyīṣya

mimarcaystavyasya

mimarcaystavyasya

mimarcaysatasya

mimarcaysīnīyīṣya

mimarcaystavyasya

mimarcaystavyasya

L

mimarcaysate

mimarcaysīnīyī

mimarcaystavye

mimarcaystavye

mimarcaysate

mimarcaysīnīyī

mimarcaystavye

mimarcaystavye

V

mimarcaysata

mimarcaysīnīyī

mimarcaystavya

mimarcaystavya

mimarcaysata

mimarcaysīnīyī

mimarcaystavya

mimarcaystavya

Каузативно-Интенсивное Пассивное причастие будущего времени
sg.
N

marīmarcatas

marīmarcīnīyīs

marīmarktavyas

marīmarcāytavyas

marīmarcatam

marīmarcīnīyīm

marīmarktavyam

marīmarcāytavyam

Acc

marīmarcatam

marīmarcīnīyīm

marīmarktavyam

marīmarcāytavyam

marīmarcatam

marīmarcīnīyīm

marīmarktavyam

marīmarcāytavyam

I

marīmarcatena

marīmarcīnīyīna

marīmarktavyena

marīmarcāytavyena

marīmarcatena

marīmarcīnīyīna

marīmarktavyena

marīmarcāytavyena

D

marīmarcatāya

marīmarcīnīyyaya

marīmarktavyāya

marīmarcāytavyāya

marīmarcatāya

marīmarcīnīyyaya

marīmarktavyāya

marīmarcāytavyāya

Abl

marīmarcatāt

marīmarcīnīyyat

marīmarktavyāt

marīmarcāytavyāt

marīmarcatāt

marīmarcīnīyyat

marīmarktavyāt

marīmarcāytavyāt

G

marīmarcatasya

marīmarcīnīyīṣya

marīmarktavyasya

marīmarcāytavyasya

marīmarcatasya

marīmarcīnīyīṣya

marīmarktavyasya

marīmarcāytavyasya

L

marīmarcate

marīmarcīnīyī

marīmarktavye

marīmarcāytavye

marīmarcate

marīmarcīnīyī

marīmarktavye

marīmarcāytavye

V

marīmarcata

marīmarcīnīyī

marīmarktavya

marīmarcāytavya

marīmarcata

marīmarcīnīyī

marīmarktavya

marīmarcāytavya