Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mṛc R1mṛcv3IU44ранить
Пассивное причастие прошедшего времени
sg.
N

mṛktas

mṛktam

Acc

mṛktam

mṛktam

I

mṛktena

mṛktena

D

mṛktāya

mṛktāya

Abl

mṛktāt

mṛktāt

G

mṛktasya

mṛktasya

L

mṛkte

mṛkte

V

mṛkta

mṛkta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

mimṛciṣṭas

mimṛṣtas

mimṛciṣṭas

mimṛṣtas

mimṛciṣṭam

mimṛṣtam

mimṛciṣṭam

mimṛṣtam

Acc

mimṛciṣṭam

mimṛṣtam

mimṛciṣṭam

mimṛṣtam

mimṛciṣṭam

mimṛṣtam

mimṛciṣṭam

mimṛṣtam

I

mimṛciṣṭena

mimṛṣtena

mimṛciṣṭena

mimṛṣtena

mimṛciṣṭena

mimṛṣtena

mimṛciṣṭena

mimṛṣtena

D

mimṛciṣṭāya

mimṛṣtāya

mimṛciṣṭāya

mimṛṣtāya

mimṛciṣṭāya

mimṛṣtāya

mimṛciṣṭāya

mimṛṣtāya

Abl

mimṛciṣṭāt

mimṛṣtāt

mimṛciṣṭāt

mimṛṣtāt

mimṛciṣṭāt

mimṛṣtāt

mimṛciṣṭāt

mimṛṣtāt

G

mimṛciṣṭasya

mimṛṣtasya

mimṛciṣṭasya

mimṛṣtasya

mimṛciṣṭasya

mimṛṣtasya

mimṛciṣṭasya

mimṛṣtasya

L

mimṛciṣṭe

mimṛṣte

mimṛciṣṭe

mimṛṣte

mimṛciṣṭe

mimṛṣte

mimṛciṣṭe

mimṛṣte

V

mimṛciṣṭa

mimṛṣta

mimṛciṣṭa

mimṛṣta

mimṛciṣṭa

mimṛṣta

mimṛciṣṭa

mimṛṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

marktas

marktam

Acc

marktam

marktam

I

marktena

marktena

D

marktāya

marktāya

Abl

marktāt

marktāt

G

marktasya

marktasya

L

markte

markte

V

markta

markta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

marīmṛktas

marīmṛktam

Acc

marīmṛktam

marīmṛktam

I

marīmṛktena

marīmṛktena

D

marīmṛktāya

marīmṛktāya

Abl

marīmṛktāt

marīmṛktāt

G

marīmṛktasya

marīmṛktasya

L

marīmṛkte

marīmṛkte

V

marīmṛkta

marīmṛkta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

mimarcaystas

mimarcaystam

Acc

mimarcaystam

mimarcaystam

I

mimarcaystena

mimarcaystena

D

mimarcaystāya

mimarcaystāya

Abl

mimarcaystāt

mimarcaystāt

G

mimarcaystasya

mimarcaystasya

L

mimarcayste

mimarcayste

V

mimarcaysta

mimarcaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

marīmarktas

marīmarktam

Acc

marīmarktam

marīmarktam

I

marīmarktena

marīmarktena

D

marīmarktāya

marīmarktāya

Abl

marīmarktāt

marīmarktāt

G

marīmarktasya

marīmarktasya

L

marīmarkte

marīmarkte

V

marīmarkta

marīmarkta