Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mṛd R1mṛd, mradsIU1,91,3,5тереть
Injunctive Mood
P.A.
sg.du.pl.
1

mardam

mardīyam

mamardam

mīmṛdam

mṛdva

mardva

mardīva

mamardāva

mīmṛdāva

mṛdma

mardma

mardīma

mamardāma

mīmṛdāma

2

mardis

mar

mardīs

mamardas

mīmṛdas

mṛditam

mṛttam

marditam

marttam

mardītam

mamardatam

mīmṛdatam

mṛdita

mṛtta

mardita

martta

mardīta

mamardata

mīmṛdata

3

mardit

mar

mardīt

mamardat

mīmṛdat

mṛditām

mṛttām

marditām

marttām

mardītām

mamardatām

mīmṛdatām

mṛdanta

mardīn

mamardan

mīmṛdānta

sg.du.pl.
1

mardi

mardī

mamarde

mīmṛde

mṛdvahi

mardīvahi

mamardāvahi

mīmṛdāvahi

mṛdmahi

mardīmahi

mamardāmahi

mīmṛdāmahi

2

mṛdithās

mṛtthās

mardīthās

mamardathās

mīmṛdathās

mṛdāthām

mardīthām

mamardethām

mīmṛdāthām

mṛddhvam

mardīdhvam

mamardadhvam

mīmṛdadhvam

3

mṛdita

mṛtta

mardīta

mamardata

mīmṛdata

mṛdātām

mardītām

mamardetām

mīmṛdātām

mardī

mamardanta

mīmṛdanta

Desiderative Injunctive Mood
P.A.
sg.du.pl.
1

mimṛdiṣyam

mimṛtsyam

mimṛdiṣīva

mimṛtsīva

mimṛdiṣīma

mimṛtsīma

2

mimṛdiṣīs

mimṛtsīs

mimṛdiṣītam

mimṛtsītam

mimṛdiṣīta

mimṛtsīta

3

mimṛdiṣīt

mimṛtsīt

mimṛdiṣītām

mimṛtsītām

mimṛdiṣyanta

mimṛtsyanta

sg.du.pl.
1

mimṛdiṣī

mimṛtsī

mimṛdiṣīvahi

mimṛtsīvahi

mimṛdiṣīmahi

mimṛtsīmahi

2

mimṛdiṣīthās

mimṛtsīthās

mimṛdiṣyāthām

mimṛtsyāthām

mimṛdiṣīdhvam

mimṛtsīdhvam

3

mimṛdiṣīta

mimṛtsīta

mimṛdiṣyātām

mimṛtsyātām

mimṛdiṣyata

mimṛtsyata

Causative Injunctive Mood
P.A.
sg.du.pl.
1

mardayyam

mardayīva

mardayīma

2

mardayīs

mardayītam

mardayīta

3

mardayīt

mardayītām

mardayyanta

sg.du.pl.
1

mardayī

mardayīvahi

mardayīmahi

2

mardayīthās

mardayyāthām

mardayīdhvam

3

mardayīta

mardayyātām

mardayyata

Causative-desiderative Injunctive Mood
P.A.
sg.du.pl.
1

mimardaysyam

mimardaysīva

mimardaysīma

2

mimardaysīs

mimardaysītam

mimardaysīta

3

mimardaysīt

mimardaysītām

mimardaysyanta

sg.du.pl.
1

mimardaysī

mimardaysīvahi

mimardaysīmahi

2

mimardaysīthās

mimardaysyāthām

mimardaysīdhvam

3

mimardaysīta

mimardaysyātām

mimardaysyata

Causative-intensive Injunctive Mood
P.A.
sg.du.pl.
1

marīmardayam

marīmardāysam

marīmardayva

marīmardayva

marīmardāysva

marīmardayma

marīmardayma

marīmardāysma

2

marīmarday

marīmardāysīs

marīmardaytam

marīmardaytam

marīmardāystam

marīmardayta

marīmardayta

marīmardāysta

3

marīmarday

marīmardāysīt

marīmardaytām

marīmardaytām

marīmardāystām

marīmardayanta

marīmardāysanta

sg.du.pl.
1

marīmardayi

marīmardaysi

marīmardayvahi

marīmardaysvahi

marīmardaymahi

marīmardaysmahi

2

marīmardaythās

marīmardaysthās

marīmardayāthām

marīmardaysāthām

marīmardaydhvam

marīmardaydhvam

3

marīmardayta

marīmardaysta

marīmardayātām

marīmardaysātām

marīmarday

Intensive Injunctive Mood
P.A.
sg.du.pl.
1

marīmardam

marīmārdiṣam

marīmārtsam

marīmṛdva

marīmardva

marīmārdiṣva

marīmārtsva

marīmṛdma

marīmardma

marīmārdiṣma

marīmārtsma

2

marīmardis

marīmar

marīmārdiṣīs

marīmārtsīs

marīmṛditam

marīmṛttam

marīmarditam

marīmarttam

marīmārdiṣṭam

marīmārttam

marīmṛdita

marīmṛtta

marīmardita

marīmartta

marīmārdiṣṭa

marīmārtta

3

marīmardit

marīmar

marīmārdiṣīt

marīmārtsīt

marīmṛditām

marīmṛttām

marīmarditām

marīmarttām

marīmārdiṣṭām

marīmārttām

marīmṛdanta

marīmārdiṣanta

marīmārtsanta

sg.du.pl.
1

marīmardi

marīmṛdiṣi

marīmṛtsi

marīmṛdvahi

marīmṛdiṣvahi

marīmṛtsvahi

marīmṛdmahi

marīmṛdiṣmahi

marīmṛtsmahi

2

marīmṛdithās

marīmṛtthās

marīmṛdiṭṭhās

marīmṛtthās

marīmṛdāthām

marīmṛdiṣāthām

marīmṛtsāthām

marīmṛddhvam

marīmṛdiḍḍhvam

marīmṛtdhvam

3

marīmṛdita

marīmṛtta

marīmṛdiṣṭa

marīmṛtta

marīmṛdātām

marīmṛdiṣātām

marīmṛtsātām

marīmṛdis

marīmṛd