Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mṛś R1mṛśaIU64,7трогать
Precative Mood
P.A.
sg.du.pl.
1

mṛśyāsam

mṛśyāsva

mṛśyāsma

2

mṛśyās

mṛśyāstam

mṛśyāsta

3

mṛśyās

mṛśyāstām

mṛśyāsur

sg.du.pl.
1

mṛkṣīya

marśīya

mārkṣiṣīya

mṛkṣīvahi

marśīvahi

mārkṣiṣīvahi

mṛkṣīmahi

marśīmahi

mārkṣiṣīmahi

2

mṛkṣīṭṭhās

marśīṭṭhās

mārkṣiṣīṭṭhās

mṛkṣīyāsthām

marśīyāsthām

mārkṣiṣīyāsthām

mṛkṣīdhvam

marśīdhvam

mārkṣiṣīdhvam

3

mṛkṣīṣṭa

marśīṣṭa

mārkṣiṣīṣṭa

mṛkṣīyāstām

marśīyāstām

mārkṣiṣīyāstām

mṛkṣīran

marśīran

mārkṣiṣīran

Desiderative Precative Mood
P.A.
sg.du.pl.
1

mimṛkṣīyāsam

mimṛkṣīyāsva

mimṛkṣīyāsma

2

mimṛkṣīyās

mimṛkṣīyāstam

mimṛkṣīyāsta

3

mimṛkṣīyās

mimṛkṣīyāstām

mimṛkṣīyāsur

sg.du.pl.
1

mimṛkṣīya

mimṛkṣīvahi

mimṛkṣīmahi

2

mimṛkṣīṭṭhās

mimṛkṣīyāsthām

mimṛkṣīdhvam

3

mimṛkṣīṣṭa

mimṛkṣīyāstām

mimṛkṣīran

Causative Precative Mood
P.A.
sg.du.pl.
1

marśayīyāsam

marśayīyāsva

marśayīyāsma

2

marśayīyās

marśayīyāstam

marśayīyāsta

3

marśayīyās

marśayīyāstām

marśayīyāsur

sg.du.pl.
1

marśayīya

marśayīvahi

marśayīmahi

2

marśayīṭṭhās

marśayīyāsthām

marśayīdhvam

3

marśayīṣṭa

marśayīyāstām

marśayīran

Causative-desiderative Precative Mood
P.A.
sg.du.pl.
1

mimarśaysīyāsam

mimarśaysīyāsva

mimarśaysīyāsma

2

mimarśaysīyās

mimarśaysīyāstam

mimarśaysīyāsta

3

mimarśaysīyās

mimarśaysīyāstām

mimarśaysīyāsur

sg.du.pl.
1

mimarśaysīya

mimarśaysīvahi

mimarśaysīmahi

2

mimarśaysīṭṭhās

mimarśaysīyāsthām

mimarśaysīdhvam

3

mimarśaysīṣṭa

mimarśaysīyāstām

mimarśaysīran

Causative-intensive Precative Mood
P.A.
sg.du.pl.
1

marīmarśayyāsam

marīmarśāysyāsam

marīmarśayyāsva

marīmarśāysyāsva

marīmarśayyāsma

marīmarśāysyāsma

2

marīmarśayyās

marīmarśāysyās

marīmarśayyāstam

marīmarśāysyāstam

marīmarśayyāsta

marīmarśāysyāsta

3

marīmarśayyās

marīmarśāysyās

marīmarśayyāstām

marīmarśāysyāstām

marīmarśayyāsur

marīmarśāysyāsur

sg.du.pl.
1

marīmarśayīya

marīmarśaysīya

marīmarśayīvahi

marīmarśaysīvahi

marīmarśayīmahi

marīmarśaysīmahi

2

marīmarśayīṭṭhās

marīmarśaysīṭṭhās

marīmarśayīyāsthām

marīmarśaysīyāsthām

marīmarśayīdhvam

marīmarśaysīdhvam

3

marīmarśayīṣṭa

marīmarśaysīṣṭa

marīmarśayīyāstām

marīmarśaysīyāstām

marīmarśayīran

marīmarśaysīran

Intensive Precative Mood
P.A.
sg.du.pl.
1

marīmṛśyāsam

marīmārkṣyāsam

marīmṛśyāsva

marīmārkṣyāsva

marīmṛśyāsma

marīmārkṣyāsma

2

marīmṛśyās

marīmārkṣyās

marīmṛśyāstam

marīmārkṣyāstam

marīmṛśyāsta

marīmārkṣyāsta

3

marīmṛśyās

marīmārkṣyās

marīmṛśyāstām

marīmārkṣyāstām

marīmṛśyāsur

marīmārkṣyāsur

sg.du.pl.
1

marīmṛśīya

marīmṛkṣīya

marīmṛśīvahi

marīmṛkṣīvahi

marīmṛśīmahi

marīmṛkṣīmahi

2

marīmṛśīṭṭhās

marīmṛkṣīṭṭhās

marīmṛśīyāsthām

marīmṛkṣīyāsthām

marīmṛśīdhvam

marīmṛkṣīdhvam

3

marīmṛśīṣṭa

marīmṛkṣīṣṭa

marīmṛśīyāstām

marīmṛkṣīyāstām

marīmṛśīran

marīmṛkṣīran