Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
mṛś R1mṛśaIU64,7трогать
Пассивное причастие прошедшего времени
sg.
N

mṛśtas

mṛśtam

Acc

mṛśtam

mṛśtam

I

mṛśtena

mṛśtena

D

mṛśtāya

mṛśtāya

Abl

mṛśtāt

mṛśtāt

G

mṛśtasya

mṛśtasya

L

mṛśte

mṛśte

V

mṛśta

mṛśta

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

mimṛṣtas

mimṛṣtam

Acc

mimṛṣtam

mimṛṣtam

I

mimṛṣtena

mimṛṣtena

D

mimṛṣtāya

mimṛṣtāya

Abl

mimṛṣtāt

mimṛṣtāt

G

mimṛṣtasya

mimṛṣtasya

L

mimṛṣte

mimṛṣte

V

mimṛṣta

mimṛṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

marśtas

marśtam

Acc

marśtam

marśtam

I

marśtena

marśtena

D

marśtāya

marśtāya

Abl

marśtāt

marśtāt

G

marśtasya

marśtasya

L

marśte

marśte

V

marśta

marśta

Интенсивное Пассивное причастие прошедшего времени
sg.
N

marīmṛśtas

marīmṛśtam

Acc

marīmṛśtam

marīmṛśtam

I

marīmṛśtena

marīmṛśtena

D

marīmṛśtāya

marīmṛśtāya

Abl

marīmṛśtāt

marīmṛśtāt

G

marīmṛśtasya

marīmṛśtasya

L

marīmṛśte

marīmṛśte

V

marīmṛśta

marīmṛśta

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

mimarśaystas

mimarśaystam

Acc

mimarśaystam

mimarśaystam

I

mimarśaystena

mimarśaystena

D

mimarśaystāya

mimarśaystāya

Abl

mimarśaystāt

mimarśaystāt

G

mimarśaystasya

mimarśaystasya

L

mimarśayste

mimarśayste

V

mimarśaysta

mimarśaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

marīmarśtas

marīmarśtam

Acc

marīmarśtam

marīmarśtam

I

marīmarśtena

marīmarśtena

D

marīmarśtāya

marīmarśtāya

Abl

marīmarśtāt

marīmarśtāt

G

marīmarśtasya

marīmarśtasya

L

marīmarśte

marīmarśte

V

marīmarśta

marīmarśta