Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vṛṣ R1vṛṣv1IU1,62,3,5идти (о дожде)
Пассивное причастие прошедшего времени
sg.
N

vṛṣṭas

vṛṣṭam

Acc

vṛṣṭam

vṛṣṭam

I

vṛṣṭena

vṛṣṭena

D

vṛṣṭāya

vṛṣṭāya

Abl

vṛṣṭāt

vṛṣṭāt

G

vṛṣṭasya

vṛṣṭasya

L

vṛṣṭe

vṛṣṭe

V

vṛṣṭa

vṛṣṭa

Дезидеративное Пассивное причастие прошедшего времени
sg.
N

vivṛṣiṣṭas

vivṛṣtas

vivṛṣiṣṭas

vivṛṣtas

vivṛṣiṣṭam

vivṛṣtam

vivṛṣiṣṭam

vivṛṣtam

Acc

vivṛṣiṣṭam

vivṛṣtam

vivṛṣiṣṭam

vivṛṣtam

vivṛṣiṣṭam

vivṛṣtam

vivṛṣiṣṭam

vivṛṣtam

I

vivṛṣiṣṭena

vivṛṣtena

vivṛṣiṣṭena

vivṛṣtena

vivṛṣiṣṭena

vivṛṣtena

vivṛṣiṣṭena

vivṛṣtena

D

vivṛṣiṣṭāya

vivṛṣtāya

vivṛṣiṣṭāya

vivṛṣtāya

vivṛṣiṣṭāya

vivṛṣtāya

vivṛṣiṣṭāya

vivṛṣtāya

Abl

vivṛṣiṣṭāt

vivṛṣtāt

vivṛṣiṣṭāt

vivṛṣtāt

vivṛṣiṣṭāt

vivṛṣtāt

vivṛṣiṣṭāt

vivṛṣtāt

G

vivṛṣiṣṭasya

vivṛṣtasya

vivṛṣiṣṭasya

vivṛṣtasya

vivṛṣiṣṭasya

vivṛṣtasya

vivṛṣiṣṭasya

vivṛṣtasya

L

vivṛṣiṣṭe

vivṛṣte

vivṛṣiṣṭe

vivṛṣte

vivṛṣiṣṭe

vivṛṣte

vivṛṣiṣṭe

vivṛṣte

V

vivṛṣiṣṭa

vivṛṣta

vivṛṣiṣṭa

vivṛṣta

vivṛṣiṣṭa

vivṛṣta

vivṛṣiṣṭa

vivṛṣta

Каузативное Пассивное причастие прошедшего времени
sg.
N

varṣṭas

varṣṭam

Acc

varṣṭam

varṣṭam

I

varṣṭena

varṣṭena

D

varṣṭāya

varṣṭāya

Abl

varṣṭāt

varṣṭāt

G

varṣṭasya

varṣṭasya

L

varṣṭe

varṣṭe

V

varṣṭa

varṣṭa

Интенсивное Пассивное причастие прошедшего времени
sg.
N

varīvṛṣṭas

varīvṛṣṭam

Acc

varīvṛṣṭam

varīvṛṣṭam

I

varīvṛṣṭena

varīvṛṣṭena

D

varīvṛṣṭāya

varīvṛṣṭāya

Abl

varīvṛṣṭāt

varīvṛṣṭāt

G

varīvṛṣṭasya

varīvṛṣṭasya

L

varīvṛṣṭe

varīvṛṣṭe

V

varīvṛṣṭa

varīvṛṣṭa

Каузативно-Дезидеративное Пассивное причастие прошедшего времени
sg.
N

vivarṣaystas

vivarṣaystam

Acc

vivarṣaystam

vivarṣaystam

I

vivarṣaystena

vivarṣaystena

D

vivarṣaystāya

vivarṣaystāya

Abl

vivarṣaystāt

vivarṣaystāt

G

vivarṣaystasya

vivarṣaystasya

L

vivarṣayste

vivarṣayste

V

vivarṣaysta

vivarṣaysta

Каузативно-Интенсивное Пассивное причастие прошедшего времени
sg.
N

varīvarṣṭas

varīvarṣṭam

Acc

varīvarṣṭam

varīvarṣṭam

I

varīvarṣṭena

varīvarṣṭena

D

varīvarṣṭāya

varīvarṣṭāya

Abl

varīvarṣṭāt

varīvarṣṭāt

G

varīvarṣṭasya

varīvarṣṭasya

L

varīvarṣṭe

varīvarṣṭe

V

varīvarṣṭa

varīvarṣṭa